SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ [सू० २८९ ] चतुर्थमध्ययनं चतुःस्थानकम् । द्वितीय उद्देशकः । प्रतिपत्तव्यमित्येवमपि प्रज्ञप्ते प्ररूपिते सत्येका गर्हा भवति, एवंविधप्ररूपणायाः प्रज्ञापनीयस्य गर्हाकारणत्वात्। अथवा उपसंपद्ये प्रतिषेधाम्यहमतिचारानित्येवं स्वदोषप्रतिपत्तिरेका गर्हा, तथा विचिकित्सामि शङ्के अशङ्कनीयानपि जिनभाषितभावान् गुर्वादीन् वा दोषवत्तयेत्येवंप्रकारा अपि गर्हा स्वदोषप्रतिपत्तिरूपत्वादेवेति, तथा यत् किञ्चन 5 साधूनामनुचितं तदिच्छामि साक्षादकरणेऽपि मनसाऽभिलषामि, इह मकार आगमिकः प्राकृतत्वादिति, अथवा यत्किञ्चन साधुकृत्यमाश्रित्य मिथ्या विपर्यस्तोऽस्मि भवामि मिथ्या करोमि वा मिथ्ययामीति, मिच्छामि म्लेच्छवदाचरामि वा म्लेच्छामीति मिच्छामि, शेषं पूर्ववत् । तथा असदनुष्ठानप्रवृत्तः प्रेरितः सन् केनापि स्वकीयचित्तसमाधानार्थं वा स्वकीयासदनुष्ठानसमर्थनाय क्लिष्टचित्ततयैवं प्ररूपयामि भावयामि वा यदुत एवमपि 10 प्रज्ञप्ति: प्ररूपणाऽस्ति जिनागमे, पाठान्तरे त्वेवमपि प्रज्ञप्तोऽयं भाव इत्यस्थानाभिनिवेशी उत्सूत्रप्ररूपको वाऽहमित्येका गर्हा, एवं स्वदोषप्रतिपत्तिरूपा गर्हा सर्वत्रेति । [सू० २८९ ] चत्तारि पुरिसजाया पन्नत्ता, तंजहा- अप्पणो नाममेगे अलमंथू भवति, णो परस्स, परस्स नाममेगे अलमंथू भवति णो अप्पणो, एगे अप्पणो वि अलमंथू भवति परस्स वि, एगे नो अप्पणो अलमंथू भवति 15 णो परस्स १ । चत्तारि मग्गा पन्नत्ता, तंजहा - उज्जू नाममेगे उज्जू, उज्जू नाममेगे वंके, वंके नाममेगे उज्जू, वंके नाममेगे वंके २ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजा - उज्जू नाममेगे उज्जू ह्व [ = ४], ३ । चत्तारि मग्गा पन्नत्ता, तंजहा - खेमे नाममेगे खेमे, खेमे णाममेगे अखेमे 20 ह्व [= ४], ४ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा - खेमे णाममेगे खेमे ह्व [ = ४], ५ । चत्तारि मग्गा पन्नत्ता, तंजहा - खेमे णाममेगे खेमरूवे, खेमे णाममेगे अखेमरूवे ह्व [= ४], ६ । एवामेव चत्तारि पुरिसजाया पन्नत्ता, तंजाखेमे नाममेगे खेमरूवे ह्व [ = ४], ७ । चत्तारि संबुक्का पन्नत्ता, तंजहा - वामे नाममेगे वामावत्ते, वामे नाममेगे Jain Education International ३६५ For Private & Personal Use Only 25 www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy