SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ [सू० २८३] चतुर्थमध्ययनं चतुःस्थानकम् । द्वितीय उद्देशकः । ३५९ मिथ्यावादो नास्तित्वम्, तत्र आस्तिकवादिदृष्टीरुक्त्वा नास्तिकवादिदृष्टीणतीति तृतीया, एतद्विपर्ययाच्चतुर्थीति । इहलोको मनुष्यजन्म, तत्स्वरूपकथनेन संवेगनी इहलोकसंवेगनी, सर्वमिदं मानुषत्वमसारमध्रुवं कदलीस्तम्भसमानमित्यादिरूपा । एवं परलोकसंवेदनी देवादिभवस्वभावकथनरूपा देवा अपा -विषाद-भय-वियोगादिदुःखैरभिभूता:, किं 5 पुनस्तिर्यगादय इति । आत्मशरीरसंवेगनी यदेतदस्मदीयं शरीरमेतदंशुचिकारणजातमशुचिद्वारविनिर्गतमिति न प्रतिबन्धस्थानमित्यादिकथनरूपा, एवं परशरीरसंवेगनी, अथवा परशरीरं मृतकशरीरमिति । इहलोके दुश्चीर्णानि चौर्यादीनि कर्माणि क्रिया इहलोके दुःखमेव कर्मद्रुमजन्यत्वात् फलं दुःखफलं तस्य विपाकः अनुभवो दुःखफलविपाकस्तेन 10 संयुक्तानि दुःखफलविपाकसंयुक्तानि भवन्ति चौरादीनामिवेत्येका, एवं नारकाणामिवेति द्वितीया, आ गर्भात् व्याधि-दारिद्र्याभिभूतानामिवेति तृतीया, प्राक्कृताशुभकर्मोत्पन्नानां नरकप्रायोग्यं बध्नतां काक-गृध्रादीनामिव चतुर्थीति । इहलोए सुचिन्नेत्यादि चतुर्भङ्गी तीर्थकरदानदातृ १ सुसाधु २ तीर्थकर ३ देवभवस्थतीर्थकरादीना ४ मिव भावनीयेति । [सू० २८३] चत्तारि पुरिसजाया पन्नत्ता, तंजहा-किसे णाममेगे किसे, किसे णाममेगे दढे, दढे णाममेगे किसे, दढे णाममेगे दढे । चत्तारि पुरिसजाया पन्नत्ता, तंजहा-किसे णाममेगे किससरीरे, किसे णाममेगे दढसरीरे, दढे णाममेगे किससरीरे, दढे णाममेगे दढसरीरे ४ । __चत्तारि पुरिसजाया पन्नत्ता, तंजहा-किससरीरस्स नाममेगस्स णाणदंसणे 20 समुप्पज्जति णो दढसरीरस्स, दढसरीरस्स णाम एगस्स णाणदंसणे समुप्पज्जति णो किससरीरस्स, एगस्स किससरीरस्स वि णाणदंसणे समुप्पजति दढसरीरस्स वि, एगस्स नो किससरीरस्स णाणदंसणे समुप्पजति णो दढसरीरस्स । [टी०] उक्तो वाग्विशेषोऽधुना पुरुषजातप्रधानतया कायविशेषमाह- चत्तारि १. "दशुचि अशुचिकारण खं० ॥ 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy