SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ३५१ [सू० २८०-२८१] चतुर्थमध्ययनं चतुःस्थानकम् । द्वितीय उद्देशकः । हीनपुरुषकार इति १०, तथा दीनस्येव वृत्ति: वर्त्तनं जीविका यस्य स दीनवृत्ति: ११, तथा दीनं दैन्यवन्तं पुरुषं दैन्यवद्वा यथा भवति तथा याचत इत्येवंशीलो दीनयाची, दीनं वा यातीति दीनयायी, दीना वा हीना जातिरस्येति दीनजाति: १२, तथा दीनवद्दीनं वा भाषते दीनभाषी १३, दीनवदवभासते प्रतिभाति अपभाषते वा याचत इत्येवंशीलो दीनावभासी दीनापभाषी वा १४, तथा दीनं नायकं सेवत इति 5 दीनसेवी १५, तथा दीनस्येव पर्याय: अवस्था प्रव्रज्यादिलक्षणो यस्य स दीनपर्यायः १६, दीनपरियाले त्ति दीन: परिवारो यस्य स तथा १७, सव्वत्थ चउभंगो त्ति सर्वसूत्रेषु चत्वारो भङ्गा द्रष्टव्या इति । [सू० २८०] चत्तारि पुरिसजाता पन्नत्ता, तंजहा-अज्जे णाममेगे अजे ४, 10 - चत्तारि पुरिसजाता पन्नत्ता, तंजहा-अज्जे णाममेगे अजपरिणते ४, २ । एवं अजरूवे ३, अजमणे ४, अजसंकप्पे ५, अजपन्ने ६, अजदिट्ठी ७, अज्जसीलाचारे ८, अजववहारे ९, अजपरक्कमे १०, अजवित्ती ११, अजजाती १२, अज्जभासी १३, अज्जओभासी १४, अज्जसेवी १५, एवं अज्जपरियाए १६, अजपरियाले १७, एवं सत्तरस आलावगा जहा दीणेणं 15 भणिया तहा अजेण वि भाणियव्वा ।। __ चत्तारि पुरिसजाता पन्नत्ता, तंजहा-अजे णाममेगे अज्जभावे, अज्जे नाममेगे अणज्जभावे, अणजे नाममेगे अज्जभावे, अणजे नाममेगे अणज्जभावे १८। [टी०] पुरुषजाताधिकारवत्येवेयमष्टादशसूत्री गतार्था नवरम्, आर्यो नवधा, यदाह खेत्ते जाई कुल कम्म सिप्प भासाए नाणचरणे य । दंसणआरिय णवहा मेच्छा सग-जवण-खसमाइ ॥ [ ] त्ति । __ तत्र आर्यः क्षेत्रत: पुनरार्य: पापकर्मबहिर्भूतत्वेनाऽपाप इत्यर्थः, एवं सप्तदश सूत्राणि नेयानि । तथा आर्यभावः क्षायिकादिज्ञानादियुक्तः अनार्यभाव: क्रोधादिमानिति । [सू० २८१] [१] चत्तारि उसभा पन्नत्ता, तंजहा-जातिसंपन्ने, कुलसंपन्ने, बलसंपन्ने, रूवसंपन्ने । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-जातिसंपन्ने 25 जाव रूवसंपन्ने १ । 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy