SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ३५२ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे चत्तारि उसभा पन्नत्ता, तंजहा-जातिसंपन्ने णामं एगे नो कलसंपण्णे, कुलसंपन्ने नामं एगे नो जाइसंपन्ने, एगे जातिसंपन्ने वि कुलसंपन्ने वि, एगे नो जातिसंपन्ने नो कुलसंपन्ने । एवामेव चत्तारि पुरिसजाया पन्नत्ता, तंजहा जातिसंपन्ने ट्क [= ४], २ । 5 चत्तारि उसभा पन्नत्ता, तंजहा-जातिसंपन्ने नामं एगे नो बलसंपन्ने ट्क = ४] । एवामेव चत्तारि पुरिसज्जाया पन्नत्ता, तंजहा-जातिसंपन्ने [= ४],३। चत्तारि उसभा पन्नत्ता, तंजहा-जातिसंपन्ने नामं एगे नो रूवसंपन्ने ट्क [= ४] । एवामेव चत्तारि पुरिसजाया पन्नत्ता, तंजहा-जातिसंपन्ने नामं एगे नो रूवसंपन्ने, रूवसंपन्ने नामं एगे ह्व [= ४], ४ । 10 चत्तारि उसभा पन्नत्ता, तंजहा-कुलसंपन्ने नामं एगे नो बलसंपन्ने, बलसंपन्ने नाम एगे ह [= ४] । एवामेव चतारि पुरिसज्जाया पन्नत्ता, तंजहा-कुलसंपन्ने नाममेगे नो बलसंपन्ने ह्व [= ४], ५ । चत्तारि उसभा पन्नत्ता, तंजहा-कुलसंपन्ने णाममेगे णो रूवसंपन्ने त [= ४] । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-कुलसंपन्ने णाममेगे णो 15 रूवसंपन्ने ह्व [= ४], ६ । चत्तारि उसभा पन्नत्ता, तंजहा-बलसंपन्ने णामं एगे नो रूवसंपन्ने त [= ४] । एवामेव चतारि पुरिसजाता पन्नत्ता, तंजहा-बलसंपन्ने णाममेगे नो रूवसंपन्ने ह्व [= ४], ७ । [२] चत्तारि हत्थी पन्नत्ता, तंजहा-भद्दे, मंदे, मिते, संकिन्ने । एवामेव 20 चत्तारि पुरिसजाता पन्नत्ता, तंजहा-भद्दे, मंदे, मिते, संकिने । चत्तारि हत्थी पन्नत्ता, तंजहा-भद्दे णाममेगे भद्दमणे, भद्दे णाममेगे मंदमणे, भद्दे णाममेगे मियमणे, भद्दे नाममेगे संकिन्नमणे । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-भद्दे णाममेगे भद्दमणे, भद्दे णाममेगे मंदमणे, भद्दे णाममेगे मियमणे, भद्दे णाममेगे संकिन्नमणे । 25 चत्तारि हत्थी पन्नत्ता, तंजहा-मंदे णाममेगे भद्दमणे, मंदे नाममेगे मंदमणे, १. वराहमिहिरविरचितायां बृहत्संहितायां ६६तमेऽध्याये वर्णितं हस्तिस्वरूपं प्रथमपरिशिष्टे टिप्पनेषु द्रष्टव्यम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy