SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे [सू० २७९] चत्तारि पुरिसजाता पन्नत्ता, तंजहा - दीणे णाममेगे दीणे, दीणे णाममेगे अदीणे, अदीणे णाममेगे दीणे, अदीणे णाममेगे अदीणे १ । चत्तारि पुरिसजाता पन्नत्ता, तंजहा - दीणे णाममेगे दीणपरिणते, दीणे णामं एगे अदीणपरिणते, अदीणे णामं एगे दीणपरिणते, अदीणे णाममेगे 5 अदीणपरिणते २ । ३५० चत्तारि पुरिसजाता पन्नत्ता, तंजहा - दीणे णाममेगे दीणरूवे, ह्व [=४], ३ । एवं दीणमणे ४, दीणसंकप्पे ५, दीणपत्रे ६, दीणदिट्ठी ७, दीणसीलाचारे ८, दीणववहारे ९ | चत्तारि पुरिसजाता पन्नत्ता, तंजहा- दीणे णाममेगे दीणपरक्कमे, दीणे 10 णाममेगे अदीण [ परक्कमे], [ ४ ], १०। एवं सव्वेसिं चउभंगो भाणितव्वो । चत्तारि पुरिसजाता पन्नत्ता, तंजहा - दीणे णाममेगे दीणवित्ती ४, ११। एवं दीणजाती १२, दीणभासी १३, दीणोभासी १४ । चत्तारि पुरिसजाता पन्नत्ता, तंजहा - दीणे णाममेगे दीणसेवी, ह्व [= ४] १५ । एवं दीणे णाममेगे दीणपरियाए ह्व [ = ४], १६ । एवं दीणे णाममेगे 15 दीणपरियाले ह्व [ = ४], १७ । सव्वत्थ चउभंगो | " [टी०] असंलीनमेव प्रकारान्तरेण सप्तदशभिश्चतुर्भङ्गीरूपैर्दीनसूत्रैराह - दीनो दैन्यवान् क्षीणोर्जितवृत्तिः पूर्वं पश्चादपि दीन एव, अथवा दीनो बहिर्वृत्त्या पुनर्द्दनोऽन्तर्वृत्येत्यादिश्चतुर्भङ्गी, तथा दीनो बहिर्वृत्त्या म्लानवदनत्वादिगुणयुक्तशरीरेणेत्यर्थः एवं प्रज्ञासूत्रं यावदादिपदं व्याख्येयम्, दीनपरिणतः अदीनः 20 सन् दीनतया परिणतोऽन्तर्वृत्त्येत्यादिश्चतुर्भङ्गी २, तथा दीनरूपो मलिनजीर्णवस्त्रादिनेपथ्यापेक्षया ३, तथा दीनमनाः स्वभावत एवानुन्नतचेताः ४, दीनसङ्कल्प उन्नतचित्तस्वाभाव्येऽपि कथञ्चिद्दीनविमर्श: ५, तथा दीनप्रज्ञः हीनसूक्ष्मार्थालोचन: ६, तथा दीनश्चित्तादिभिरेवमुत्तरत्राप्यादिपदम्, तथा दीनदृष्टिर्विच्छायचक्षुः ७, तथा दीनशीलसमाचार: हीनधर्मानुष्ठान: ८, तथा 25 दीनव्यवहारो हीनान्योन्यदान- प्रतिदानादिक्रिय: हीनविवादो वा ९, तथा दीनपराक्रम १. कथंचित्तद्दीनवि पा० । कथंचिद्धीनवि खं० ॥ २. दीनान्यो पा० जे२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy