SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ३४० आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे सूरकिरियाविसिट्ठो गोदोहाइकिरियासु निरवेक्खो । अद्धाकालो भन्नइ समयक्खेत्तम्मि समयाई ॥ समयावलियमुहुत्ता दिवस-महोरत्त-पक्ख-मासा य । संवच्छर-जुग-पलिया सागर-ओसप्पि-परियट्टा ॥ [विशेषाव० २०३५-३६] इति । 5 [सं० २६५] चउव्विहे पोग्गलपरिणामे पन्नत्ते, तंजहा-वनपरिणामे गंधपरिणामे रसपरिणामे फासपरिणामे । [टी०] द्रव्यपर्यायभूतस्य कालस्य चतु:स्थानकमुक्तम्, इदानीं पर्यायाधिकारात् पुद्गलानां पर्यायभूतस्य परिणामस्य तदाह- चउव्विहे त्यादि, परिणाम: अवस्थातोऽवस्थान्तरगमनम्, उक्तं च10 परिणामो ह्यर्थान्तरगमनं न तु सर्वथा व्यवस्थानम् । न च सर्वथा विनाश: परिणामस्तद्विदामिष्टः ॥ [ ] इति । __तत्र वर्णस्य कालादे: परिणामः अन्यथा भवनं वर्णेन वा कालादिनेतरत्यागेन पुद्गलस्य परिणामो वर्णपरिणाम:, एवमन्येऽपि । [सू० २६६] भरहेरवतेसु णं वासेसु पुरिम-पच्छिमवज्जा मज्झिमगा बावीसं 15 अरहंता भगवंतो चाउज्जामं धम्मं पण्णवयंति, तंजहा-सव्वातो पाणातिवातातो वेरमणं, एवं मुसावादाओ [वेरमणं, सव्वातो] अदिन्नादाणाओ [वेरमणं], सव्वातो बहिद्धादाणातो वेरमणं । __ सव्वेसु वि णं महाविदेहेसु अरहंता भगवंतो चाउजामं धम्मं पण्णवयंति, तंजहा-सव्वातो पाणातिवाताओ वेरमणं जाव सव्वातो बहिद्धादाणाओ 20 वेरमणं । [टी०] अजीवद्रव्यपरिणाम उक्तः, अधुना तु जीवद्रव्यस्य परिणामा विचित्राः सूत्रप्रपञ्चेनाभिधीयन्ते, तत्र च भरतेत्यादिसूत्रद्वयं व्यक्तमेव, किन्तु पुरिम-पश्चिमवर्जाः, किमुक्तं भवति ? मध्यमका इति, ते चाष्टादयोऽपि भवन्तीत्युच्यते-द्वाविंशतिरिति। चत्वारो यमा एव यामा निवृत्तयो यस्मिन् स तथा । बहिद्धादाणाओ त्ति बहिद्धा 25 मैथुनं परिग्रहविशेष:, आदानं च परिग्रहस्तयोर्द्वन्द्वैकत्वम्, अथवा आदीयत इत्यादानं परिग्राह्य वस्तु, तच्च धर्मोपकरणमपि भवतीत्यत आह- बहिस्तात् धर्मोपकरणाद् १. आव० नि० ६६३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy