SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ १४ इत्यस्यानेनाऽनभ्युपगममाह, यतः कुड्यादिनिःसृतानां तु न स्यादाप्तोपदिष्टता । विश्वासश्च न तासु स्यात् केनेमा: कीर्त्तिता इति ? || [ तत्त्वसं० ३२४३] समस्तपदसमुदायेन त्वात्मौद्धत्यपरिहारेण गुरुगुणप्रभावनापरैरेव विनेयेभ्यो देशना 5 विधेयेत्याह, एवं हि तेषु भक्तिपरता स्यात्, तया च विद्यादेरपि सफलता स्यादिति, यदुक्तम् भत्तीए जिणवराणं खिज्जंती पुव्वसंचिया कम्मा । आयरियनमोक्कारेण विज्जा मंता य सिज्झति ॥ [ आव०नि० १११०] त्ति । नमस्कारश्च भक्तिरेवेति । अथवा आउसंतेणं ति भगवद्विशेषणम्, आयुष्मता 10 भगवता, चिरजीविनेत्यर्थः, अनेन भगवद्बहुमानगर्भेण मङ्गलमभिहितम्, भगवद्बहुमानस्य मङ्गलत्वादिति चोक्तमेव । यद्वा आयुष्मतेति परार्थप्रवृत्त्यादिना प्रशस्तमायुर्धारयता न तु मुक्तिमवाप्यापि तीर्थनिकारादिदर्शनात् पुनरिहायातेनाऽभिमानादिभावतोऽप्रशस्तम्, यथोच्यते कैश्चित् 15 आचार्यश्री अभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे ज्ञानिनो धर्म्मतीर्थस्य कर्त्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि भवं तीर्थनिकारतः ॥ [ ] एवं ह्यनुन्मूलितरागादिदोषत्वात् तद्वचसोऽप्रामाण्यमेव स्यात्, निःशेषोन्मूलने हि रागादीनां कुतः पुनरिहागमनसम्भव इति ? अथवा आयुष्मता प्राणधारणधर्मवता न तु सदा संशुद्धेन, तस्याऽकरणत्वेनाऽऽख्यातृत्वासम्भवादिति । यदिवा आवसंतेणं ति मयेत्यस्य विशेषणम्, तत आङिति गुरुदर्शितमर्यादया वसता, अनेन तत्त्वतो 20 गुरुमर्यादावर्त्तित्वरूपत्वात् गुरुकुलवासस्य तद्विधानमर्थत उक्तम्, ज्ञानादिहेतुत्वात्तस्य, 25 उक्तं च णाणस्स होइ भागी थिरयरओ दंसणे चरित्ते य । धन्ना आवकहाए गुरुकुलवासं न मुंचति ॥ गीयावासो रती धम्मे, अणाययणवज्जणं । निग्गहो य कसायाणं, एवं धीराण सासणं ॥ [विशेषाव० ३४५९ - ३४६० ] ति । अथवा आमुसंतेणं आमृशता, भगवत्पादारविन्दं भक्तितः करतलयुगलादिना स्पृशता, अनेनैतदाह-अधिगतसकलशास्त्रेणापि गुरुविश्रामणादि विनयकृत्यं न मोक्तव्यम्, १. 'वर्त्तिस्वरू' पा० जे२ ॥ २. पञ्चाशक० ११ १६, पञ्चवस्तु० १३५८, उपदेशपद० ६८२ । ३. बृहत्कल्पभा० ५७१३-१४ । निशीथभा० ५४५७, ५४५४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy