SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ २२ प्रथमं परिशिष्टम्- टिप्पनानि । भीओ राया भणइ- ‘मा सामिणि ! एवं कुण । देहि पाणभिक्खं । कयस्स पायच्छित्तेण पओयणं'। देवयाए भणियं- 'तुमं अभव्वो इव लक्खीयसि । ता संपयं मुक्को, पुणो वि जइ साहूणमुवरि पओसं काहिसि सावगाण वा, ता तहा करिस्सामि जहा भग्गो न लग्गसि' । राइणा भणियं'जं सामिणी भणइ तं सव्वहा करिस्सामि' । 'जइ एवं ता गच्छ, साहुणो सक्कारेहि; सम्माणेहि सावगजणं' ति । तओ तह त्ति संपाडियं जयराइणा । सट्ठाणं गया हत्थिणो । नियत्तं विड्डरं । किं तु साहुपदोसजणियकम्मुणा अणंतसंसारं भमिही, दुक्खपरंपरमणुहवंतो त्ति । ज उ त्ति ग यं ॥२६॥ - कथाकोशप्रकरणे ॥ ___ “सम्प्रति व्युद्ग्राहितं व्याचिख्यासुर्तीपजातदृष्टान्तमाह- पोतविवत्ती आवण्णसत्त फलएण गाहिया दीवं । सुतजम्म वड्ढि भोगा, वुग्गाहण णाववणियाऽऽया ॥५२२३॥ एगो वणितो। तस्स भज्जा अईव इट्ठा । सो वाणिज्जेण गंतुकामो तं आपुच्छति । तीए भणियं- अहं पि आगच्छामि। तेण सा नीता । सा गुम्विणी । समुद्दमज्झे विणढं जाणवत्तं । सा फलगं विलग्गा अंतरदीवे पत्ता। तत्थेव पसूता दारगं । सो वणिओ समुद्दे मओ । सा महिला तम्मि चेव दारए संपलग्गा । ताए सो वुग्गाहितो- जइ माणुसं पिच्छिज्जासि तो नासेज्जासि, ते माणुसरूवेण रक्खसा । अन्नया दुव्वायहयपोएण वाणिया आगया । ते दटुं सो नासेइ । तेहिं नायं वुग्गाहिओ केणावि । कह वि अल्लीणो पुच्छिओ सव्वं कहेइ । तेहिं बहुसो पन्नविओ- एयं महापावं, परिच्चयाहि । तहा वि नो परिच्चयति ॥ अथाक्षरार्थ:- पोत: प्रवहणं तस्य विपत्तिः । आपन्नसत्त्वा च सा फलकेन द्वीपं ग्राहिता। सुतस्य जन्म वृद्धिश्चाभवत्, भोगांश्च तेन स भोक्तुमारब्धा । व्युद्ग्राहणकं च कृतम् । नौवणिजश्च चिरादायाताः । एवंविधा व्युद्ग्राहिताः प्रज्ञापनाया अयोग्याः ॥५२२३॥ तथा चाह- पुव्विं वुग्गाहिया केई, णरा पंडियमाणिणो । णिच्छंति कारणं किंची, दीवजाते जहा नरे ॥५२२४॥ पूर्वं व्यद्ग्राहिताः केचिद् नराः पण्डितमानिनो नेच्छन्ति कारणं किञ्चित् श्रोतुमिति शेष: द्वीपजातो यथा नरः ॥५२२४॥" - बृहत्कल्पसूत्रटीका ॥ [पृ०२८५ पृ०११] “सुय संघयणुवसग्गे, आतंके वेदण कइ जणा य । थंडिल्ल वसहि केच्चिर, उच्चारे चेव पासवणे ॥१३८२॥ ओवासे तणफलए, सारक्खणया य संठवणया य । पाहुडि अग्गी दीवे, ओहाण वसे कइ जणा य ॥१३८३॥ भिक्खायरिया पाणग, लेवालेवे तहा अलेवे य । आयंबिल पडिमाओ, जिणकप्पे मासकप्पो य ॥१३८४।। श्रुतम् १ संहननम् २ उपसर्गाः ३ आतङ्कः ४ वेदना: ५ कतिजनाश्च ६ स्थण्डिलम् ७ वसतिः ८ कियच्चिरम् ९ उच्चारश्चैव १० प्रश्रवणम् ११ अवकाशः १२ तृणफलकं १३ संरक्षणता च १४ संस्थापनता च १५ प्राभृतिका १६ अग्निः १७ दीपः १८ अवधानम् १९ वत्स्यथ कति जनाश्च २० भिक्षाचर्या २१ पानकम् २२ लेपालेपः २३ तथा अलेपश्च २४ आचाम्लम् २५ प्रतिमाः २६ मासकल्पश्च २७ 'जिणकप्पे' त्ति एतानि सप्तविंशतिद्वाराणि जिनकल्पविषयाणि वक्तव्यानीति' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy