________________
प्रथमं परिशिष्टम्- टिप्पनानि ।
पगईए विणीओ, जहिं तहिं वा दाणरओ, वालुकराइसरिसरोसो, सीलसंजमरहिओ, 'मज्जिमगुणेहि जुत्तो' त्तिणाइकिलिट्टो, ण विसुद्धो, उज्जु, उज्जुकम्मसमाचारो, मणुयाउगं कम्मं बन्धइ ||२२|| इयाणिं देवाउअस्स पच्चओ भन्नइ - “अणुवयमहव्वएहि य बालतवाकामनिज्जराए य । देवाउयं निबंधइ सम्मद्दिट्ठी उ जो जीवो ||२३|| व्या० 'अणुवयमहव्वयएहिं' ति अणुव्वयगहणणं पंचणुव्वयधरो, सत्तसिक्खाणिरओ सावगो । महव्वयगहणेण छज्जीवनिकायसं जमरओ, तवणियमबम्भचारी, सरागसंजओ । 'बालतव' त्ति अणहिगयजीवाजीवा, अणुवलद्धसब्भावा, अन्नाणकयसंजमा, मिच्छद्दिट्टिणो गहिया । 'अकामणिज्जराए य' त्ति अकामतण्हाए, अकामच्छुहाए, अकामबंभचेरेणं, अकामसेयजल्लपरियावणयाए, चारगणिरोहबन्धणाईया, दीहकालरोगिणो य, असंकिलिट्ठा, उदगराइसरिसरोसा, तरुवरसिखरणिवाइणो, अणसणजलजलणपवेसिणो य गहिया, ‘देवाउगं णिबन्धन्ति' एए सव्वे देवाउगं कम्मं बन्धन्ति । 'सम्मद्दिट्ठी जो जीवो' त्ति तिरियमणुया अविराहियसम्मदंसणा अविरयावि देवाउगं णिबन्धंति ||२३|| ' बन्धशतक० चू० ॥
[पृ०१८८] " इयाणिमाउगस्स पच्चओ भन्नइ - 'मिच्छद्दिट्ठी महारम्भपरिग्गहो तिव्वलोभनिस्सीलो । निरयाउयं निबंधइ पावमई रुद्रपरिणामो ||२०|| व्या० 'मिच्छद्दिट्ठी' धम्मस्स परम्मुहो, ‘महारम्भपरिग्गहो' त्ति जम्मि आरम्भे बहूणं जीवाणं धाओ भवइ सो महारम्भो, जम्मि परिग्गहे बहूणं जीवाणं घाओ भवइ सो महापरिग्गहो, 'तिव्वलोभ णिस्सीलो' त्ति णिम्मेरपच्चक्खाणपोसहोववासो, अग्गिरिव सव्वभक्खी णिरयाउगं कम्मं बन्धइ । 'पावमइ रुद्दपरिणामो' त्ति | पावमई असुभचित्तो पत्थरभेयसमाणचित्तोति । रोद्दपरिणामो सव्वकालं मारणाइचित्तो ||२०||” बन्धशतक० चू० ॥
[पृ०१९०] “पापजुगुप्सा तु तथा सम्यक्परिशुद्धचेतसा सततम् । पापोद्वेगोऽकरणं तदचिन्ता चेत्यनुक्रमतः ||४|५|| विवरणम् :- पापजुगुप्सालक्षणमाह- पापेत्यादि । पापजुगुप्सा तु तथा पापपरिहाररूपा, सम्यक्परिशुद्धचेतसा अविपरीतपरिशुद्धमनसा, सततम् अनवरतं पापोद्वेगः अतीतकृतपापोद्विग्नता, अकरणं पापस्य वर्त्तमानकाले, तदचिन्ता चेत्यनुक्रमतः- तस्मिन् भाविनि पापे अचिन्ता अचिन्तनम्, अनुक्रमेणआनुपूर्व्या कालत्रयरूपया अथवा पापोद्वेगः पापपरिहारः कायप्रवृत्तया, अकरणं वाचा, तदचिन्ता पापाचिन्ता मनसा, सर्वाऽपीयं पापजुगुप्सा धर्मतत्त्वस्य लिङ्गम् ||४|५||
-
-
योगदीपिका :- पाप-जुगुप्सालक्षणमाह-पापेत्यादि । पापजुगुप्सा तु तथा तेन प्रकारेण पापनिषेधकमुखकराद्यभिनयविशेषेणाभिव्यज्यमाना सम्यग् अविपरीतं परिशुद्धं यच्चेतो मनस्तेन सततमनवरतम्, पापस्यातीतकृतस्य उद्वेगो निन्दा, अकरणं पापस्य वर्तमानकाले, तस्मिन् भाविनि पापेऽचिन्ताऽचिन्तनमित्यनुक्रमतआनुपूर्व्या कालत्रयरूपया । यद्वा पापोद्वेगः पापपरिहारः कायप्रवृत्तया, अकरणं वाचा, तदचिन्ता पापाचिन्तनं मनसा । सर्वापीयं पापजुगुप्सा धर्मतत्त्वस्य लिङ्गम् ||४|५||” षोडशकटीका ॥
Jain Education International
९
For Private & Personal Use Only
www.jainelibrary.org