SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ प्रथमं परिशिष्टम्- टिप्पनानि । [पृ०१९९] “दुष्प्रतिकारौ माता पितरौ स्वामी गुरुश्च लोकेऽस्मिन् । तत्र गुरुरिहामुत्र च सुदुष्करतरप्रतीकारः ॥७१॥ टीका- दुःखप्राप्यप्रतीकारो दुःकर इति वा दुष्प्रतिकारः । मातापितरौ तावदुष्प्रतिकारौ । माता तु जातमात्रस्यैवाभ्यङ्गस्नान-स्तनक्षीरदान-मूत्रा-ऽशुचिक्षालनादिनोपकारेण वृद्धिमुपनयति कल्प[ल्य]वार्ताद्याहारप्रदानेनोपकारवती अदृष्टपूर्वस्याकृतोपकारस्य वा अपत्यस्य दुःप्रतिकारा । न हि तस्याः प्रत्युपकारः शक्यते कर्तुम्। पितापि हितोपदेशदानेन शिक्षाग्राहणेन भक्तपरिधानप्रावरणादिनोपग्रहेणानुगृह्णानो दुःप्रतिकारः । स्वामी राजादि त्यानां जलदानाकरादिना कृत्वेत्युपकारकः । भृत्यास्तु न तथा प्रत्युपकारसमर्थाः । प्राणव्ययमहा( यद्यपि श्रियमानयन्ति स्वामिनो भृत्यास्तथापि पूर्वमकृतोपकाराणामेव भृत्यानामुपकारकः स्वामी, भृत्यास्तु कृतोपकाराः प्रत्युपकुर्वन्ति। गुरुराचार्यादिः, स च दुःप्रतिकारः, सन्मार्गोपदेशदायित्वात् शास्त्रार्थप्रदानात् संसारसागरोत्तारणहेतुत्वात् इहामुत्र च इहलोके परलोके सुदुर्लभतरः प्रतीकारो यस्य गुरोरिति सुष्ठ दुर्लभतर: प्रतीकार इति ॥७१॥” - प्रशमरतिटीका ॥ [पृ०२१८ पं०९] मुनिचन्द्रपुत्रस्य सागरचन्द्रेणेव.... साएते णगरे चंडवडंसओ राया, तस्स दुवे पत्तीओ- सुदंसणा पियदसणा य, तत्थ सुदंसणाए दुवे पुत्ता-सागरचंदो मुणिचंदो य पियदंसणाएवि दो पुत्ता-गुणचंदो बालचंदो य, सागरचंदो जुवराया, मुणिचंदस्स उज्जेणी दिण्णा कुमारभुत्तीए । इओ य चंडवडंसओ राया माहमासे पडिम ठिओ वासघरे जाव दीवगो जलइत्ति, तस्स सेज्जावाली चिंतेइ- दुक्खं सामी अंधतमसे अच्छिहिति, ताए बितिए जामे विज्झायंते दीवगे तेल्लं छूढं, सो ताव जलिओ जाव अद्धरत्तो, ताहे पुणोवि तेल्लं छूढं ताव जलिओ जाव पच्छिमपहरो, तत्थवि छूढं, ततो राया सुकुमारो विहायंतीए रयणीए वेयणाभिभूओ कालगओ, पच्छा सागरचंदो राया जाओ । अण्णया सो माइसवत्तिं भणइ- गेण्ह रजं पुत्ताण ते भवउत्ति, अहं पव्वयामि, सा णेच्छइ एएण रजं आयत्तंति, तओ सा अतिजाणनिजाणेसु रायलच्छीए दिप्पंतं पासिऊण चिंतेइ-मए पुत्ताण रजं दिजंतं ण इच्छियं, तेवि एवं सोभन्ता, इयाणीवि णं मारेमि, छिद्दाणि मग्गइ, सो य छूहालू, तेण सूतस्स संदेसओ दिण्णो, एत्तो च्वेव पुव्वण्हियं पट्ठविज्जासि, जइ विरावेमि, सूएण सीहकेसरओ मोदओ चेडीए हत्थेण विसज्जिओ, पियदसणाए दिट्ठो, भणइ-पेच्छामि णं ति, तीए अप्पितो, पुव्वं णाए विसमक्खिया हत्था कया, तेहिं सो विसेण मक्खिओ, पच्छा भणइ-अहो सुरभी मोयगोत्ति पडिअप्पिओ, चेडीए ताए गंतूण रण्णो समप्पिओ, ते य दोवि कुमारा रायसगासे अच्छंति, तेण चिंतियं- किह अहं एतेहिं छुहाइएहिं खाइस्सं ?, तेण दुधा काऊण तेसिं दोण्हवि सो दिण्णो, ते खाइउमारद्धा, जाव विसवेगा आगंतुं पव्वत्ता, राइणा संभंतेण वेजा सद्दाविता, सुवण्णं पाइया, सज्जा जाया, पच्छा दासी सद्दाविया, पुच्छिया भणइ- ण केणवि दिट्ठो, णवरं एयाणं मायाए परामुट्ठो, सा सद्दाविया भणिया- पावे ! तदा णेच्छसि रजं दिजंतं, इयाणिमिमिणाहं ते अकयपरलोयसंबलो संसारे छूढो होतो त्ति तेसि रजं दाऊण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy