SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ प्रथमं परिशिष्टम्- टिप्पनानि । वीतसोगे य विमले वितत्ते विवत्थे विसाले साले सुव्वते अनियट्टी एगजडी ८० दुजडी करकरिए रायऽग्गले पुप्फकेतू भावकेतू, संगहणी इंगालए वियालए लोहितके सनिच्छरे चेव । आहुणिए पाहुणिए कणकसणामावि पंचेव ॥ सोमे सहिते अस्सासणे य कज्जोवए य कब्बरए । अयकरए दुंदुभए संखसणामावि तिन्नेव ॥ तिन्नेव कंसणामा नीले रुप्पी य हुति चत्तारि । भास तिलपुप्फवण्णे दगवण्णे काल वंधे य ॥ इंदग्गी धूमकेतू हरि पिंगलए बुधे य सुक्के य । बहसति राहु अगत्थी माणवए कामफासे य ॥ धुरए पमुहे वियडे विसंधिकप्पे तहा पयल्ले य । जडियालए य अरुणे अग्गिल काले महाकाले । सोत्थिय सोवत्थिय वद्धमाणगे तधा पलंबे य । निच्चालोए निच्चुजोए सयंपभे चेव ओभासे ॥ सेयंकर खेमंकर आभंकर पभंकरे य बोद्धव्वे । अरए विरए य तहा असोग तह वीतसोगे य । विमले वितत्त विवत्थे विसाल तह साल सुव्वते चेव । अनियट्टी एगजडी य होइ बिजडी बोद्धव्वो ॥ करकरिए रायऽग्गल बोद्धव्वे पुप्फ भावकेतू य । अट्ठासीति गहा खलु नेयव्वा आनुपुव्वीए॥ सम्प्रति पूर्वमष्टाशीतिसङ्ख्या ग्रहा उक्तास्तान् नामग्राहमुपदिदर्शयिषुराह 'तत्थ खलु' इत्यादि तत्र- तेषु चन्द्र-सूर्य-नक्षत्र-तारारूपेषु मध्ये ये पूर्वमष्टाशीतिसङ्ख्या ग्रहाः प्रज्ञप्ताः से इमे तद्यथा- 'इंगालए' इत्यादि सुगमम्, एतेषामेव नाम्नां सुखप्रतिपत्यर्थं सङ्ग्रहणिगाथा: आसां व्याख्या- अङ्गारकः १ विकालकः २ लोहित्यकः ३ शनैश्चरः ३ आधुनिकः ५ प्राधुनिकः ६ कणगसनामावि पंचेव'त्ति कनकेन सह एकदेसेन समानं नाम येषां ते कनकसमाननामानस्ते पञ्चैव प्रागुक्तक्रमेण द्रष्टव्याः, तद्यथा- कण: ७ कणकः ८ कणकणक: ९ कणवितानक: १० कणसन्तानकः ११ । सोमेत्यादि सोमः १२ सहित- १३ आश्वासनः १४ कार्योपगः १५ कर्बटक: १६ अजकरक: १७ दुन्दुभकः १८ शंखसमाननामस्त्रयस्तद्यथा- शङ्ख: १९ शङ्खनामः २० शङ्खवर्णाभः २१ । तिन्नेवेत्यादि त्रयः कंसनामानः, तद्यथा- कंसः २२ कंसनाभ: २३ कंसवर्णाभः २४ 'नीले रुप्पी य हवंति चत्तारि'त्ति नीले रुप्पे च शब्दे विषयभूते द्विद्विनामसम्भवात् सर्वसङ्ख्यया चत्वारः, तद्यथा- नीलः २५ नीलावभासः २६ रूप्पी २७ रूप्यवभास: २८ भासेति नामद्वयोपलक्षणं तद्यथाभस्म २९ भस्मराशि ३० तिलः ३१ तिलपुष्पवर्णकः ३२ दक: ३३ दकवर्ण ३४ काय: ३५ वन्ध्य ३६ । इन्द्राग्नि ३७ धूमकेतुः ३८ हरि ३९ पिङ्गलः ४० बुधः ४१ शुक्रः ४२ बृहस्पतिः ४३ राहुः ४४ अगस्तिः ४५ माणवकः ४६ कामस्पर्शः ४७ । धुर: ४८ प्रमुखः ४९ विकट: ५० विसन्धिकल्प: ५१ प्रकल्प: ५२ जटालः ५३ अरुणः ५४ अग्नि ५५ काल: ५६ महाकालः ५७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy