SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ प्रथमं परिशिष्टम्- टिप्पनानि । उवधानपडिमा, विवेगपडिमा, पडिसलीनपडिमा, एगविधारपडिमा । समाधिपडिमा द्विविधासुत्तसमाधिपडिमा चरित्तसमाधिपडिमा य, दर्शनं तदन्तर्गतमेव । सुतसमाधिपडिमा छावडिं, कहं ? उच्यते- आयारे बायाला पडिमा सोलस य वन्निया ठाणे । चत्तारि अ ववहारे मोए दो दो चंदपडिमाओ॥ [नि.४९] चूर्णि:- आयारे बातालीसं, कहं ? आयारग्गेहिं सत्तत्तीसं, बंभचेरेहि पंच, एवं बातालीसं आयारे, ठाणे सोलस विभासितव्वा, ववहारे चत्तारि, दो मोयपडिमा खुड्डिगा महल्लिगा य मोयपडिमा, दो चंदपडिमा-जवमज्झा वइरमज्झा य । एवं एता सुयसमाधिपडिमा छावट्ठि। एवं च सुयसमाधिपडिमा छावट्ठिया य पन्नत्ता । समाईयमाईया चारित्तसमाहिपडिमाओ॥ [नि.५०] चूर्णि:- इमा पंच चारित्तसमाहिपडिमातो, तंजधा- समाइयचरित्तसमाधिपडिमा जाव अधक्खातचरित्तसमाधिपडिमा । उवहानपडिमा दुविधा- भिक्खूणं उवहाणे उवासगाणं च वन्निया सुत्ते । गणकोवाइ विवेगो सन्भिंतरबाहिरो दुविहो ॥ [नि.५१] चूर्णि:- भिक्खूणं उवहाणे बारसपडिमा सुत्ते वन्निजति । उवासगाणं एक्कारस सुत्ते वन्निता, विवेगपडिमा एक्का, सा पुन कोहादि, आदिग्रहणात् सरीरउवधिसंसारविवेगा । सा समासतो दुविधा अभिंतरगा बाहिरा य । अभिंतरिया कोधादीणं। आदिग्रहणात् मानमायालोभकम्मसंसाराण य । बाहिरिया गणसीरभत्तपाणस्स य अनेसणिज्जस्स। पडिसलीणपडिमा चउत्था । सा एक्का चेव । सा पुन समासेण दुविधाइंदियपडिसलीणपडिमा य नोइंदियपडिसलीनपडिमा य । इंदियसंलीणपडिमा पंचविधा- सोइंदियमादीआ पदिसंलीणया चउत्थिया दुविहा । अट्ठगुणसमग्गस्स य एगविहारिस्स पंचमिया ॥ [नि.५२] चूर्णिः-सोतिदियविसयपयारणिसेहो वा सोतिंदियपजुत्तेसु वा अत्थेसु रागद्दोसणिग्गहो । एवं पंचण्ह वि। नोइंदियपडिसलीणता तिविधा-जोगपडिसलीनता कसायपडिसलीनता विचित्तसयणासनसेवणता जधा पन्नतीए । अहवा अभिंतरिया बाहरिगा य । एगविहारिस्स एगा चेव, सा य कस्स ? कप्पति आयरिस्स अट्ठगुणोववेतस्स अट्टगुणा आयारसंपदादी समग्गो उववेतो किं सव्वस्सेव, नेत्युच्यते- जो सो अतिसेसं गुणेति विज्जादि पव्वेसु। उक्तं च- अंतो उवस्सगस्स एगरातं वा दुरातं वा तिरातं वा वसभस्स वा गीतत्थस्स विज्जादिनिमित्तं ।” - दशाश्रुतस्कन्ध०चूर्णिः । [पृ०११२ पं०११] “जीवे णं भंते ! गब्भगए समाणे णेरइएसु..... ॥ गब्भगए समाणे त्ति गर्भगतः सन्, मृत्वेति शेषः ‘एगइए'त्ति सगर्वराजादिगर्भरूपः, सञ्जित्वादिविशेषणानि गर्भस्थस्यापि नरकप्रायोग्यकर्मबन्धसम्भवाभिधायकतयोक्तानि, वीर्यलब्ध्या वैक्रियलब्ध्या संग्रामयतीति योगः, अथवा वीर्यलब्धिको वैक्रियलब्धिकश्च सन्निति, पराणीएणं ति परानीकं शत्रुसैन्यं सोच्च त्ति आकर्ण्य निशम्य मनसाऽवधार्य पएसे निच्छुभइ त्ति [प्रदेशान्] गर्भदेशाद् बहिः क्षिपति समोहणइ त्ति समवहन्ति समवहतो भवति तथाविधपुद्गलग्रहणार्थम्, सङ्ग्रामं सङ्ग्रामयति युद्धं करोति, अत्थकामए इत्यादि अर्थे द्रव्ये कामो वाञ्छामात्रं यस्यासावर्थकामः, एवमन्यान्यपि विशेषणानि, नवरं राज्यं नृपत्वं भोगा गन्धरसस्पर्शा कामौ शब्दरूपे काङ्क्षा गृद्धि: आसक्तिरित्यर्थः, अर्थे काङ्क्षा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy