SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ प्रथमं परिशिष्टम्- टिप्पनानि । आकर्षणमाकर्षः, एकानेकभवेषु ग्रहणानीति भावार्थ:, 'तिह सहस्सपुहुत्तं सयपुहुत्तं च होंति विरईए । एगभवे आगरिसा' [ आव० नि० ८५८] इत्यादि, स्पर्शना वक्तव्या, कियत्क्षेत्रं सामायिकवन्तः स्पृशन्तीति, वक्ष्यति- 'सम्मत्तचरणसहिआ सव्वं लोगं फुसे निरवसेसं' [ आव० नि० ८५९ ] इत्यादि, निश्चिता उक्तिर्निरुक्तिर्वक्तव्या 'सम्मद्दिट्ठी अमोहो सोही सब्भाव दंसणे बोही' [आव० नि० ८६१ ] इत्यादि वक्ष्यति । अयं तावद् गाथाद्वयसमुदायार्थः । आवश्यक निर्युक्ति० हारि० । [पृ०१३] “सिद्धार्थं सिद्धसम्बन्धं श्रोतुं श्रोता प्रवर्त्तते । शास्त्रादौ तेन वक्तव्यः सम्बन्धः सप्रयोजनः ।।१७।। ज्ञातप्रयोजनं ज्ञातसम्बन्धं च शास्त्रं श्रोतुं श्रोतारः प्रवर्तन्ते, तस्मात् प्रयोजनवदेव सम्बन्धोऽपि शास्त्रावतारहेतुभूतः शास्त्रादावेव वक्तव्यः - अनेन सम्बन्धेनेदं शास्त्रमायातमिति । यथा शास्त्रान्तरेषु' अथातो धर्मं व्याख्यास्यामः ] इत्यादिषु शिष्यप्रश्नान्तर्यरूपसम्बन्धोऽभिधीयते, अन्यथा ह्यसङ्गताभिधायितां सूत्रकारस्याशङ्क्य श्रोतारो नातीव तद्वचने श्रधीरन्निति ||१७|| " मीमांसा - श्लोकवार्त्तिकन्यायरत्नाकरव्याख्या । २ - "ताः [पृ०५०] चोद्दस तस सेसया मिच्छा [जीवसमा०२६ ] || अस्य टीका द्वितीये विभागे द्रष्टव्या । [पृ०५० ] तत्र लेश्या इति कः पदार्थः ? कति वा भवन्ति लेश्या इत्याहकृष्णनीलकापोततैजसीपद्मशुक्लनामान: । श्लेष इव वर्णबन्धस्य कर्मबन्धस्थितिविधात्र्यः ||३८|| टीका - षट् लेश्यानां भेदाः । स च परिणामापेक्षः तीव्रोऽध्यवसायोऽशुभो जम्बूफलबुभुक्षुषट्पुरुषदृष्टान्तादिसाध्यः । अपरे त्वाहुः-योगपरिणामो लेश्या । यस्मात्कायवाग्व्यापारोऽपि मनः परिणामापेक्षस्तीव्र एवाशुभो भवति । अशुभशुभकर्मद्रव्यसदृशाः स्वान्तः परिणामा जायन्ते प्राणिनां वर्णाश्चेति । का हरिताल - हिंगुलिकादयः, तेषां कुड्यादौ चित्रकर्मणि स्थैर्यमापादयति श्लेषो वर्णानां बन्धे दृढीकरणम् । एवमेता लेश्याः कर्मबन्धस्थितिविधात्र्यस्तीव्रपरिणामाः स्थितिं कर्मणामतिदीर्घां विदधति, दुःखबहुलां कृष्णनीलकापोताख्या निकाचनावस्थास्थापनेन, तैजसीपद्मशुक्लनामानः शुभस्य कर्मबन्धस्यानुफलदाः शुभबहुलामेव कर्मस्थितिं विदधति महतां ( तीं ? ) विशुद्धा विशुद्धतमाश्चोत्तरोत्तरा भवन्तीति ॥ ३८॥ " - प्रशमरतिप्रकरणटीका ॥ [पृ०६६] “इरियावहिया सा अप्पमत्तसंजतस्स वीतरागछउमत्थकेवलिस्स वा आउत्तं गच्छमाणस वा आउत्तं चिट्ठमाणस्स वा आउत्तं भुंजमाणस्स वा आउत्तं भासमाणस्स वा आउत्तं वत्थं पडिग्गहं कंबलं पादपुंछणं गेण्हमाणस्स निक्खेवमाणस्स वा जाव चक्खुपम्हनिवातमवि अत्थि माता सुमा किरिया इरियावहिया कज्जति, सा पढमसमये बद्धपुट्ठा, बितियसमये वेदिता, ततियसमये निज्जिण्णा । सा बद्धा पुट्ठा उदिता वेदिता निज्जिण्णा सेअकाले अकम्मं वा वि भवति" इति आवश्यकसूत्रस्य चतुर्थे प्रतिक्रमणाध्ययने 'पंचहिं किरियाहिं' इत्यस्य चूर्णौ । “इरियावहिया किरिया दुविहा- कज्जमाणा वेइज्जमाणा य, सा अप्पमत्तसंजयस्स वीयरायछउमत्थस्स केवलिस्स वा आउत्तं गच्छमाणस्स आउत्तं चिट्ठमाणस्स आउत्तं निसीयमाणस्स आउत्तं तुयट्टमाणस्स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy