SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ १६० वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे क्रुञ्चवरः १६ इति ॥४५-४६॥ अथैकादशे कुण्डलवराख्ये द्वीपे प्राकाराकृतिः कुण्डलनग इति तद्रूपमिदम्कुंडलवरस्स मज्झे, णगुत्तमो होति कुंडलो सेलो । पागारसरिसरूवो, विभयंतो कुंडलं दीवं ॥४७।। बायालीससहस्से, उव्विद्धो कुंडलो हवइ सेलो । एगं चेव सहस्सं, धरणिअलमहे समोगाढो ॥४८॥ दस चेव जोअणसए, बावीसे वित्थडो य मूलम्मि । सत्तेव जोअणसए, बावीसे वित्थडो मज्झे ॥४९॥ चत्तारि जोअणसए, चउवीसे वित्थडो उ सिहरतले । द्वीपसागरप्र० ७२-७५गाथार्द्धम् ॥ व्या० कुण्डलवरद्वीपस्य मध्ये नगोत्तमो भवति कुण्डल: शैलः प्राकारसदृशरूप: कोट्टाकारः। किं कुर्वन् ? कुण्डलद्वीपं विभजन् कुण्डलद्वीपं द्विधा कुर्वन् इति प्रथमगाथार्थः। कुण्डलः शैलो द्विचत्वारिंशत् सहस्राणि योजनानाम् उद्विद्ध उच्च इत्यर्थः । एकं सहस्रं योजनानां धरणितलमधः समवगाढः पृथिव्यां प्रविष्ट इति द्वितीयगाथार्थः । दश योजनशतानि 15 द्वाविंशत्यधिकानि स मूले विस्तीर्णः पृथिव्युपरि जड्ड इत्यर्थः । सप्त योजनशतानि द्वाविंशत्यधिकानि मध्ये मध्यभागे विस्तीर्णः मध्ये जड्ड इति तृतीयगाथार्थः । चत्वारि योजनशतानि चतुर्विंशत्यधिकानि विस्तीर्णः शिखरतल इति चतुर्थगाथार्द्धम् ॥ तथा त्रयोदशे रुचकवराख्ये द्वीपे कुण्डलाकृती रुचकनामा पर्वत इति, एतस्य त्विदं स्वरूपम् रुअगवरस्स उ मज्झे, नगुत्तमो होइ पव्वओ रुअगो । पागारसरिसरूवो, रुअगं दीवं विभयमाणो ॥५१॥ रुअगस्स य उस्सेहो, चउरासीई भवे सहस्साइं । एगं चेव सहस्सं, धरणियलमहे समोगाढो ॥५२॥ दस चेव सहस्सा खलु, बावीसा जोअणाण बोधव्वा । 25 मूलम्मि य विक्खंभो, साहीओ रुअगसेलस्स ॥५३॥ [द्वीपसागरप्र० ११२-११४] 20 १. क्रौञ्च - बृहत्सङ्ग्रहणीवृत्तौ ॥ २. तेवीसे-द्वीपसागरप्रज्ञप्तौ ॥ ३. बावीसं जोयणाई-द्वीपसागरप्रज्ञप्तिसङ्ग्रहण्याम् ।। ४. सिहरतले विक्खंभो रुयगस्स उ पव्वयस्स भवे-द्वीपसागरप्र. ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy