SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ त्रिस्थानके द्वितीयोद्देशकटीकागतगाथाविवरणम् १२३ सा तेषां पूर्वेति व्यपदिश्यते, इह च सूर्यमाश्रित्यैतद्व्यपदेशप्रवृत्तेः तापक्षेत्रदिगियमुच्यते, एतस्याश्च प्रदक्षिणतः शेषाः अपि दक्षिणाद्या दिशोऽवगन्तव्यास्तद्यथा-दक्षिणभुजपक्षे दक्षिणा, पृष्ठतः पश्चिमा, वामभुजपक्षे पुनरुत्तरेति, दक्षिणदिग्व्यपदेश: पूर्वाभिमुखस्येति द्रष्टव्यः ॥१९।। प्रज्ञापकदिशमाहपण्णवओ जयभिमुहो, सा पुव्वा सेसिआ पयाहिणओ । 5 तस्सेवऽणुगंतव्वं, अग्गेयादी दिसा नियमा ॥२०॥ [विशेषाव० २७०२] व्या० प्रज्ञापको यत्र क्वचित् स्थितः कस्यचित् कथञ्चित् कथयति, स यदभिमुखस्तिष्ठति सा पूर्वा पृष्ठतश्चापरेति ॥२०॥ भावदिशमाह पुढवि १ जल २ जलण ३ वाया ४, मूल ५ खंध ६ ऽग्ग ७ पोरबीया ८ य। बि ९ ति १० चउ ११ पंचिंदियतिरिय १२, नारगा १३ देवसंघाया १४ ॥२१॥ 10 सम्मुच्छिम १५ कम्मा १६ कम्मभूमिगनरा १७ तहंऽतरद्दीवा १८ । भावदिसा दिस्सइ जं, संसारी निययमेयाहिं ॥२२॥ [विशेषाव० २७०३-२७०४] व्या० पृथिव्यप्तेजोवायवश्चत्वारस्तथा मूल-स्कन्धा-ऽग्र-पर्वबीजाश्चत्वारः, तथा द्वीन्द्रियत्रीन्द्रिय-चतुरिन्द्रियपञ्चेन्द्रियतिर्यञ्चश्चत्वारः नारका देवसङ्घाताश्च, द्वावेतौ, मनुष्याश्चतुर्धा- सम्मूर्च्छनजा कर्मभूमिजा अकर्मभूमिजा अन्तरद्वीपजाश्चेत्यष्टादश, एभिर्भावैर्भवनाज्जीवो 15 व्यपदिश्यत इति भावदिगष्टादशविधेति ॥२१-२२॥ [पृ०२२७] सत्थेण सुतिक्खेण वि, छेत्तुं भेत्तुं व जं किर न सक्का । तं परमाणु सिद्धा, वयंति आई पमाणाणं ॥२३॥ [जम्बूद्वीपप्र०वक्ष० २।२८] व्या० शस्त्रेण खड्गादिना सुतीक्ष्णेनापि छेत्तुं द्विधा कर्तुं भेत्तुं वा खण्डशो विदारयितुं सच्छिद्रं वा कर्तुं यं पुद्गलविशेषं न शक्तास्तं परमाणु घटाद्यपेक्षयाऽतिसूक्ष्म सिद्धा: 20 सैद्धान्तिकतया प्रसिद्धाः, यद्वा ज्ञानसिद्धाः केवलिनो वदन्ति ब्रुवते प्रमाणानामङ्गुल-हस्तादीनाम् आदि मूलम्। अत्र किलशब्देनेदं सूच्यते-लक्षणमेवेदं परमाणोः, न पुनस्तं छेत्तुं भेत्तुं वा कोऽप्यारभत इति ॥२३॥ [पृ०२२८] कत्थइ पुच्छइ सीसो, कहिंचिऽपुट्ठा वयंति आयरिया ।। सीसाणं तु हियट्ठा, विउलतरागं तु पुच्छाए ॥२४॥ [दशवै०नि० ३८] 25 व्या० क्वचिदवगच्छन् पृच्छति शिष्यः, कथमेतदितीयमेव चालना, गुरुकथनं प्रत्यवस्थानम्, १. तुलना-प्रवचनसारोद्धारवृत्तिः गा. १३९० ॥ २. कहंति-इति दशवैकालिकनियुक्तौ ॥ ३ तुलना-दशवैकालिकसूत्रस्य हारिभद्री वृत्तिः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy