SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ ११४ वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे योनिः, संवृतगवाक्षकल्पत्वात् । च पुनर्देवाश्च संवृतयोनयो भवन्ति, तेषां हि देवशयनीये देवदूष्यान्तरितानां समुत्पादात् । विकलेन्द्रियाणां द्वित्रिचतुरिन्द्रियाणां सम्मूर्च्छिमतिर्यङ्नराणां च, एतेषां मनोविकलत्वेन विकलेन्द्रियेष्वेवान्तर्भावः, एतेषां सर्वेषां विवृता योनिः, तेषामुत्पत्तिस्थानस्य जलाशयादेः स्पष्टमुपलक्ष्यमाणत्वात् । गब्भम्मीति जातावेकवचनं तात्स्थ्यात् 5 तद्व्यपदेशश्च, तेन गर्भजतिर्यनरयोोनिस्संवृत-विवृतोभयरूपा, गर्भो ह्यन्तः स्वरूपतो नोपलभ्यते बहिस्तूदरवृद्ध्यादिनोपलक्ष्यत इति ॥४५।। [पृ०२०६] जे केइ नालिआबद्धा, पुप्फा संखेजजीविआ भणिआ । __णीहूआ अणंतजीवा, जे आवऽण्णे तहाविहा ॥४६॥ [प्रज्ञापना० १।८७] व्या० यानि कानिचिन्नालिकाबद्धानि पुष्पाणि जात्यादिगतानि, तानि सर्वाण्यपि 10 सङ्ख्यातजीवकानि भणितानि तीर्थकरगणधरैः । स्निहू स्निहपुष्पं पुनरनन्तजीवम्, यान्यपि चान्यानि स्निहूपुष्पकल्पानि तान्यपि तथाविधानि अनन्तजीवात्मकानि ज्ञातव्यानीति शेषः ॥४६॥ पउमुप्पलनलिणाणं, सुभगसोगंधिआण य । अरविंद कोंकणाणं, सयवत्तसहस्सवत्ताणं ॥४७॥ 15 बिंटे बाहिरपत्ता य, कण्णिआ चेव एगजीवा य । अभिंतरगा पत्ता, पत्तेयं केसरा मिंजा ॥४८॥ [प्रज्ञापना० १।९०-९१] व्या० पद्मानामुत्पलानां नलिनानां सुभगानां सौगन्धिकानाम् अरविन्दानां कोकनदानां शतपत्राणां सहस्रपत्राणां प्रत्येकं यद् वृन्तं प्रसवबन्धनं यानि च बाह्यपत्राणि प्रायो हरितरूपाणि, या च कर्णिका पत्राधारभूतानि त्रीण्यपि एकजीवात्मकानि, यानि पुनरभ्यन्तरपत्राणि 20 यानि च केसराणि याश्च मिञ्जा: फलानि, एतानि प्रत्येकमेकैकजीवाधिष्ठितानि इति गाथाद्वयार्थः ॥४७-४८।। णिबंबजंबुकोसंब-सालअंकुल्लपीलुसल्लूअ । सल्लइमोअइमालुअ-बउलपलासे करंजे अ ॥४९॥ [प्रज्ञापना० १।१३] व्या० तत्र निम्बाम्रजम्बुकोसम्बा: प्रतीताः, सालः सर्जः, अंकोल्लेति अङ्कोल्लः प्राकृतत्वात् 25 च सूत्रे ठकारस्य लादेशः, अंकोठे ल्लः [है० ८।१।२००] इति वचनात् । पीलुः प्रतीतः, शैलुः श्लेष्मातकः, शल्लकी गजप्रिया, मोचकीमालुकौ देशविशेषप्रतीतौ, बकुल: केशरः, पलास: किंशुकः, करञ्जो नक्तमालः । अत्र गाथात्रयम् उपर्येकालापकसहितं स्यात्तदा सुसङ्गतोऽर्थो भवति, परमभयदेवसूरिभिरेकैव गाथाऽऽनीता, परम् अर्थः सम्यङ् नावबुध्यत इति उपरित Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy