SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ द्विस्थानके चतुर्थोद्देशकटीकागतगाथाविवरणम् व्या० मधुना क्षौद्र - भ्रामरादिना लिप्तः अपदिग्धो निशितः तीक्ष्णः स चासौ करवालश्च मधुलिप्तनिशितकरवालस्तद्धारया जिह्वया यादृशं लेहनं तादृशं वेदनीयं सुखदुःखोत्पादकं जानीत । ज्ञो जाणमुणौ [प्राकृतव्या० ४७ ] इति प्राकृते आदेशविधानात् मुणह इति सिद्ध्यतीति गाथार्थः ॥४७॥ जह मज्जपाणमूढो, लोए पुरिसो परव्वसो होइ । तह मोहेण वि मूढो, जीवो वि परव्वसो होइ ||४८ || [ प्राचीनप्रथमकर्म. ३४] व्या० यथा मद्यपानमूढो मद्यपानेन नष्टचेतनो लोके पुरुषः परवशः परायत्तो भवति, तथा मोहेनापि मूढो जीवोऽपि परवशो भवतीति गाथार्थः ॥४८॥ दुक्खं न देइ आउं, नेव सुहं देइ चउसु विगई । दुक्खसुहाणाहारं, धरेइ देहट्ठिअं जीवं ॥ ४९ ॥ [ प्राचीनप्रथमकर्म ६३] व्या० दुःखम् असातं न ददात्यायुः कर्म, नैव च सुखम्, दुःखसुखदाने सातासातरूपवेदनीयस्यैव समर्थत्वात्, आयुस्तु दुःखसुखाधारभूतं जीवं देहस्थितं धारयति, एतावत एव सामर्थ्यस्य सद्भावादिति गाथार्थः ॥ ४९॥ [पृ०१६६ ] जह चित्तयरो निउणो, अणेगरूवाइं कुणइ रुवाई | सोहणमसोहणाई, चोक्खमचोक्खेहिं वण्णेहिं ॥५०॥ ९५ नामं कम्मं दुविहं, सुहं असुहं च आहिअं । सुहस्स उ बहुभेया, एवमेवासुहस्स वि ॥१॥ [ ] इति गाथाद्वयार्थः ॥५१॥ जह कुंभारो भंडाई, कुणइ पुज्जेयराई लोयस्स । इय गोयं कुणइ जियं, लोए पुज्जेयरावत्थं ॥५२॥ व्या० यथा कुम्भकारो भाण्डानि करोति, कीदृशानि भाण्डानि ? लोकस्य पूज्येतराणि, Jain Education International तह नामं पि हु कम्मं, अणेगरूवाइं कुणइ जीवस्स । सोहणमसोहणाई, इट्ठाणिट्ठाई लोअस्स ॥ ५१ ॥ [प्राचीनप्रथमकर्म. ६७, ६८] व्या० यथा चित्रकरो निपुणः स्वकर्मणि प्रवीणः अनेकरूपाणि नानाप्रकाराणि रूपाणि हस्त्यश्वादीनि करोति शोभनाशोभनानि रम्यारम्याणि चुक्षाचुक्षैर्विशदाविशदैर्वर्णैः हरिताला - दिभिरिति ॥ ५० ॥ दाष्टन्तिके योजयति - तथा नामकर्मापि जीवस्य अनेकानि बहूनि रूपाणि 20 शोभना - ऽशोभनानि शुभाशुभान्यत एव लोकस्येष्टानिष्टानि करोति । अयमाशयः - शुभान्यपि बहुभेदानि अशुभान्यपि बहुभेदान्येव । एतेन सामान्यतः शुभाशुभभेदाद् द्विविधमपि नाम भवतीत्यवगन्तव्यम्, यदागमः - For Private & Personal Use Only 5 10 15 25 www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy