SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ 5 10 15 ९२ 20 वाचकसुमतिकल्लोल - वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे संलिहिऊणऽप्पाणं, एवं पच्चप्पिणेत्तु फलगाई । गुरुमाइए असम्मं, खमाविउं भावसुद्धीए ॥ ३२॥ [पञ्चव० १६१३] व्या० संलिख्यात्मानम् एवं द्रव्यतो भावतश्च, प्रत्यर्प्य फलकादि प्रातिहारिकम्, गुर्वादिश्च सम्यक् क्षमयित्वा यथाऽर्हं भावशुद्ध्या संवेगेनेति ॥ ३२॥ उववूहिऊण सेसे, पडिबद्धे तम्मि तह विसेसेणं । धम्मे उज्जमिअव्वं, संजोगा इह विओगंता ||३३|| [ पञ्चव० १६१४] व्या० उपबृंह्य शेषान् गुर्वादिभ्योऽन्यान् प्रतिबद्धान् तस्मिन् स्वात्मनि, तथा विशेषेणोपबृंह्य, 'धर्मे उद्यमितव्यं यत्नः कार्यः, संयोगा इह वियोगान्ताः' एवमुपबृंह्येति ||३३|| अह वंदिऊण देवे, जहाविहिं सेसए अ गुरुमाई । पच्चक्खाइत्तु तओ, तयंतिए सव्वमाहारं ||३४|| [ पञ्चव० १६१५] व्या० अथ वन्दित्वा देवान् भगवतो यथाविधि सम्यक् शेषांश्च गुर्वादीन् वन्दित्वा, प्रत्याख्याय ततस्तदनन्तरं तदन्तिके गुरुसमीपे सर्वमाहारमिति ॥ ३४॥ समभावम्मि ठिअप्पा, सम्मं सिद्धंतभणिअमग्गेणं । गिरिकंदरम्मि गंतुं, पायवगमणं अह करे ||३५|| [पञ्चव० १६१६] व्या० समभावे स्थितात्मा सम्यक् सिद्धान्तोक्तमार्गेण निरीहस्सन् गिरिकन्दरं तु गत्वा पादपोपगमनमथ करोति पादपचेष्टारूपमिति । पादपो वृक्षस्तस्येव छिन्नपतितस्योपगमनम् अत्यन्तं निश्चेष्टतयाऽवस्थानं यस्मिंस्तत्पादपोपगमनम् इति गाथार्थः ॥३५॥ सव्वत्थापडिबद्धो, दंडाययमाइठाणमिह ठाउं । जावज्जीवं चिट्ठड़, निच्चेट्ठी पायवसमाणो ||३६|| [ पञ्चव० १६१७] व्या० सर्वत्राप्रतिबद्धस्समभावात्, दण्डायतादिस्थानमिह स्थित्वा स्थण्डिले यावज्जीवं तिष्ठति महात्मा निश्चेष्टः पादपसमानः, उन्मेषाद्यभावादिति गाथार्थः ||३६|| पढमिल्लुअसंघयणे, महाणुभावा करेंति एवमि । पायं सुहभावच्चिअ, निच्चलपयकारणं परमं ||३७|| [ पञ्चव० १६१८ ] व्या० प्रथमसंहनने नियोगतो महानुभावा ऋषयः कुर्वन्त्येवमेतदनशनं प्रायः शुभभावा 25 एव, नान्ये । कथम्भूतं पादपोपगमनम् ? निश्चलपदकारणं परमम् । निश्चलपदं मोक्षस्तस्य साधनम् ||३७|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy