SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ - 10 द्विस्थानके चतुर्थोद्देशकटीकागतगाथाविवरणम् [पृ०१६२] जम्म-जरा-मरणजलो, अणाइमं वसणसावयाइण्णो । जीवाण दुक्खहेऊ, कटुं रोद्दो भवसमुद्दो ॥२६॥ [पञ्चव० १५९५] व्या० जन्मजरामरणजलश्च बहुत्वादमीषाम्, अनादिमानित्यगाधः, व्यसनश्वापदाकीर्णः, अपकारित्वादमीषां जीवानां दुःखहेतुः सामान्येन कष्टं रौद्रो भयानकः भवसमुद्रः एवम्भूत इति ॥२६॥ __धन्नोऽहं जेण मए, अणोरपारम्मि नवरमेअम्मि । भवसयसहस्सदुलहं, लद्धं सद्धम्मजाणं ति ॥२७॥ [पञ्चव० १५९६] व्या० धन्योऽहं सर्वथा, येन मया अनर्वाक्पारे महामहति, नवरम् एतस्मिन् भवसमुद्रे भवशतसहस्रदुर्लभमेकान्तेन लब्धं प्राप्तं सद्धर्मयानं सद्धर्म एव यानपात्रमिति ॥२७॥ एअस्स पभावेणं, पालिजंतस्स सइ पयत्तेणं । जम्मंतरे वि जीवा, पावंति न दुक्खदोगच्चं ॥२८॥ [पञ्चव० १५९७] । व्या० एतस्य प्रभावेन धर्मयानस्य पाल्यमानस्य सदा सर्वकालं प्रयत्नेन विधिना जन्मान्तरेऽपि जीवा: प्राणिनः प्राप्नुवन्ति न, किम् ? इत्याह- दुःखप्रधानं दौर्गत्यं दुर्गतिभावमिति ॥२८॥ चिंतामणी अपुव्वो, एयमपुव्वो य कप्परुक्खो त्ति । एअं परमो मंतो, एअं परमामयं एत्थं ॥२९॥ [पञ्चव० १५९८] व्या० चिन्तामणिरपूर्वोऽचिन्त्यमुक्तिसाधनत्वादेतद्धर्मयानम् अपूर्वश्च कल्पवृक्ष इत्यकल्पितफलप्रदानात्, एतत् परमो मन्त्री रागादिविषघातित्वात्, एतत् परमामृतमत्र अमरणावन्ध्यहेतुत्वादिति ॥२९॥ इच्छं वेआवडिअं, गुरुमाईणं महाणुभावाणं । जेसि पभावेणेअं, पत्तं तह पालिअं चेव ॥३०॥ [पञ्चव० १५९९] व्या० इच्छामि वैयावृत्यं सम्यग्गुर्वादीनां महानुभावानाम्,, आदिशब्दात् सहायसाधुग्रहः, येषां प्रभावेनेदं धर्मयानं प्राप्तं मया, तथा पालितं चैवाविघ्नेनेति ॥३०॥ तेसि नमो तेसि नमो, भावेण पुणो पुणो वि तेसि नमो । अणुवकयपरहिअरया, जे एअं दिति जीवाणं ॥३१॥ [पञ्चव० १६००] 25 व्या० तेभ्यो नम: तेभ्यो नम: भावेन अन्तःकरणेन पुनरपि तेभ्यो नम इति त्रिर्वाक्यम्, अनुपकृतपरहितरता: गुरवो य एतद्ददति जीवेभ्यो धर्मयानम् इति ॥३१॥ 15 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy