SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ ९० वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे ___व्या० वर्ष कोटीसहितं निरन्तरमाचाम्लं करोतीत्यर्थः । तथा आनुपूर्व्या एवमेव संहननाद्यनुरूपम्, आदिशब्दाच्छक्त्यादिग्रहः । अत उक्तात् कालात् अर्द्धादि अर्धं प्रत्यर्धं वा नियमेन करोति, कोऽर्थः ? द्वादशे वर्षे भोजनं कुर्वन् प्रतिदिनमेकैककवलहान्या तावदूनोदरतां करोति यावदेकं कवलमाहारयति । ततः शेषेषु दिनेषु क्रमश एकेन सिक्थेनोनमेकं 5 कवलमाहारयति, द्वाभ्यां सिक्थाभ्यां त्रिभिः सिक्थैरेवं यावदन्ते एकमेव सिक्थं भुङ्क्ते । कोडीसहिअस्स पुण भावत्थो इमो- जत्थ पच्चक्खाणस्स कोणो कोणेण मिलइ । कहं ?, गोसे आवस्सए अब्भत्तट्ठो गहिओ, अहोरत्तं अच्छिऊण पच्छा पुणरपि अब्भत्तहँ करेइ, बीअस्स पट्ठवणा पढमस्स निट्ठवणा, एए दो वि कोणा एगट्ठ मिलिआ। अट्ठमादिसु दुहओ कोडिसहितं जो चरमदिवसो तस्स वि एगा कोडी । एवं आयंबिल-निव्विइअ-एगासण-एगट्ठाणगाण वि। 10 अहवा अन्नो इमो विही-अब्भत्तटुं कयं आयंबिलेण पारिश्र, पुणरवि अब्भत्तटुं करेइ आयंबिलं च, एवं एगासणगाईहि वि संजोगा कायव्वा, णिव्विगतिगाइसु सव्वेसु सरिसेसु विसरिसेसु य, एत्थ आयंबिलेणाहिगारो त्ति गाथार्थः ॥ यतः देहम्मि असंलिहिए, सहसा धाऊहिं खिजमाणेहिं । जायइ अट्टज्झाणं, सरीरिणो चरमकालम्मि ॥२३॥ [पञ्चव० १५७७] 15 व्या० देहे असंलिखिते सति सहसा धातुभिः क्षीयमाणैर्मांसादिभिर्जायते आर्तध्यानं साधुशरीरिणश्चरमकाले मरणसमय इति गाथार्थः ॥२३॥ किञ्च- भावमवि संलिहेइ, जिणप्पणीएण झाणजोएणं । भूअत्थभावणाहिं, परिवहइ बोहिमूलाई ॥२४॥ [पञ्चव० १५९३] व्या० भावमप्यान्तरं संलिखति कृशं करोति जिनप्रणीतेन आगमानुसारिणा ध्यानयोगेन 20 धर्मादिना, भूतार्थभावनाभिश्च वक्ष्यमाणाभिः, परिवर्द्धयति वृद्धिं नयति बोधिमूलानि अवन्ध्यकारणानीति गाथार्थः ॥२४॥ भावेइ भाविअप्पा, विसेसओ नवरि तम्मि कालम्मि । पयईए निग्गुणत्तं, संसारमहासमुद्दस्स ॥२५॥ [पञ्चव० १५९४] व्या० भावयति अभ्यस्यति भावितात्मा सूत्रेण विशेषतोऽतिशयेन, नवरं तस्मिन् काले 25 चरमकाले, किमित्याह- प्रकृत्या स्वभावेन निर्गुणत्वम् असारत्वं संसारमहासमुद्रस्य भवोदधेरिति गाथार्थः ॥२५॥ १. तुला- पञ्चवस्तुकवृत्तिः ।। २. तुला- प्रवचनसारोद्धारवृत्तिः गा. ८७७ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy