________________
द्विस्थानके चतुर्थोद्देशकटीकागतगाथाविवरणम्
सिद्धाः । एकस्मिँश्च मुहूर्ते लवाः सप्तसप्ततिर्निर्णीताः, अत एकोनपञ्चाशत् सप्तसप्तत्या गुण्यते, ततो यथोक्तमुच्छ्वासनिःश्वासमानं भवति । तच्चेदम् - त्रीणि सहस्राणि सप्त च शतानि त्रिसप्ततिश्च ३७७३ । एतावन्तो यत्रोच्छ्वासा एष मुहूर्त्तो भणितः सर्वैरनन्तज्ञानिभिः ||३|| [पृ०१४८] पुव्वस्स उ परिमाणं, सयरिं खलु होंति कोडिलक्खाओ । छप्पन्नं च सहस्सा, बोधव्वा वासकोडीणं ॥ ४ ॥
[ जीवसमासे ११३, ज्योतिष्करण्डके ६२, प्रवचनसारो० १३८७, बृहत्सं० ३१६ ] व्या० पूर्वस्य तु परिमाणम्, तत्र च वर्षकोटीनां सप्ततिः कोटिलक्षा षट्पञ्चाशत् सहस्राः
७०५६०००००००० |
[पृ०१५१] योगप्रत्ययस्वरूपमाह
अप्पं बायरमउअं, बहुं च रुक्खं च सुक्किलं चेव । मंदं महव्वयं तिय, सायाबहुलं च तं कम्मं ॥६॥
व्या० इयं गाथा वृत्तिकृतैव किञ्चिद् व्याख्यातत्वान्न व्याख्यातेति ॥ ६॥
८३
[पृ०१४९] पूर्वाङ्गादीनां करणमाह
इच्छिअठाणेण गुणं, पण सुन्नं चउरसीइगुणिअं च ।
काऊण तइअवारे, पुव्वंगाइण मुण संखं ॥५॥
व्या० पञ्च शून्यानि प्रथमं स्थाप्यन्ते, तत ईप्सितगुणं द्वितीयवारे क्रियते, तदा पूर्वाङ्गादीनां मुण जानीहि सङ्ख्याम् । अत्र भावना- पूर्वं पञ्च शून्यानि स्थापितानि, तत ईप्सितं स्थानमत्र एकक एव, तद् 'एकेन गुणितं तदेव भवती 'ति न्यायात् पञ्च शून्यान्येव स्थितानि, ततश्चतुरशीतिगुणितानि जातानि चतुरशीतिलक्षाः ८४०००००, तत् पूर्वाङ्गमानम् । तथा यदा 15 पूर्वमानं ज्ञातुं विलोक्यते तदा पञ्च शून्यानि ईप्सितो द्वितीयोऽङ्कस्ततो द्विगुणिता अपि क्रियन्ते, जातानि दश शून्यानि, ततश्चतुरशीतिरूपाङ्कश्चतुरशीत्या गुण्यते, जातम् ७०५६००००००००००। एवमग्रेऽपि करणं कर्त्तव्यम्, यावच्छीर्षप्रहेलिका भवति ॥५॥
Jain Education International
5
For Private & Personal Use Only
10
[पृ०१५२] अत्र कषायाणामनर्थकारित्वे ग्रन्थसम्मतिमाह
को दुक्खं पावेज्जा ?, कस्स व सुक्खेहिं विम्हओ होजा? |
को व न लहेज मुक्खं, रागद्दोसा जइ न होज्जा ॥७॥ [ उपदेशमाला० १२९] 25 व्या० को दुःखं प्राप्नुयात् ?, हेत्वभावान्न कश्चित् । कस्य वा सौख्यैः प्राप्तैर्विस्मय आश्चर्यबुद्धिर्भवेत् ?, न कस्यचित्, [ प्रति ? ] बन्धकाभावेन सुलभत्वात् । अत एव को न लभेत मोक्षं शिवम्, राग-द्वेषौ यदि न भवेतामिति ?, तदिदं राग- -द्वेषावधिकृत्योक्तम् ॥७॥ [पृ०१५५] पल्योपम-सागरोपमस्वरूपप्ररूपणपूर्वकं द्वीप - समुद्राणां रज्जोश्च मानमाह
20
www.jainelibrary.org