SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ द्विस्थानके तृतीयोद्देशकटीकागतगाथाविवरणम् [पृ०१२३] एएसु सुरवहूओ, वसंति पलिओवमठितीआओ । सिरिहिरिधितिकित्तीओ, बुद्धिलच्छीसनामाओ ॥३७॥ [बृहत्क्षेत्रस० १७०] व्या० एतेषु पद्मादिषु पुण्डरीकपर्यवसानेषु षट्सु ह्रदेषु महर्द्धिकाः पल्योपमस्थितयः सुरवध्वो देव्यः परिवसन्ति, महर्द्धिकत्वं चासां स्वयमेवाग्रे सूत्रकृद् भावयिष्यति । किंनामानस्ताः ? इत्याह-श्री-ही-धृति-कीर्ति-बुद्धि-लक्ष्मीसनामानः श्री-ही-धृति-कीर्त्ति-बुद्धि- 5 लक्ष्मीरूपैर्नामभिः सनामकाः । किमुक्तं भवति ? पद्महदे वसति आधिपत्येन श्रीनामा देवता, महापद्ये ह्रीनामा, तेगिच्छिहदे धृतिनामा, केसरिह्रदे कीर्त्तिनामा, महापुण्डरीकह्रदे बुद्धिनामिका, पुण्डरीकहदे लक्ष्मीनामा । एताश्च किल सर्वा अपि भवनपतिनिकायान्तर्वत्तिन्यो वेदितव्याः, पल्योपमस्थितिकत्वात्, व्यन्तरीणां चैतावत्याः स्थितेरभावादिति ॥३७।। [पृ० १२८] यथा पूर्वं वर्षे वर्षे द्वौ द्वौ प्रपातह्रदायुक्तौ एवं नद्यो वाच्याः, यथा- 10 गंगा सिंधू तह रोहिअंस रोहीणई य हरिकंता । हरिसलिला सीओया, सत्तेया होंति दाहिणओ ॥३८॥ सीआ य नारिकंता, नरकंता चेव रुप्पकूला य । सलिला सुव्वणकूला, रत्तवई रत्त उत्तरओ ॥३९॥ [बृहत्क्षेत्रस० १७१-१७२] व्या० गाथाद्वयं सुगमम् ॥३८-३९।। पृ०१३०] देवकुरूत्तरकुरुमनुष्यस्वरूपं गाथाद्वयेनाहदोसु वि कुरासु मणुआ, तिपल्लपरमाउणो तिकोसोच्चा । पिट्ठकरंडसयाई, दो छप्पण्णाई मणुआणं ॥४०॥ सुसमसुसमाणुभावं, अणुभवमाणाणऽवच्चगोवणया । अउणापण्णदिणाई, अट्ठमभत्तस्स आहारो ॥४१॥ [बृहत्क्षेत्रस० ३०१-३०२] 20 व्या० द्वयोरपि कुर्वोर्देवकुरुषु उत्तरकुरुषु चेत्यर्थः । मनुजा मनुष्यास्त्रीणि पल्यानि परमम् उत्कृष्टमायुर्येषां ते त्रिपल्यपरमायुषः, जघन्यतस्तु पल्योपमासङ्ख्येयभागहीनत्रिपल्योपमायुषः, तथा चोक्तं जीवाभिगमे स्त्रियमधिकृत्य- देवकुरुउत्तरकुरुअकम्मभूमिगमणुस्सित्थीणं भंते ! केवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहन्नेणं देसूणाई तिण्णि पलिओवमाई पलिओवमस्स असंखिज्जइभागेणं ऊणगाई, उक्कोसेण तिण्णि पलिओवमाइं [जीवाभि० २५५] इति । तथा त्रिक्रोशोच्चास्त्रीणि 25 गव्यूतान्युच्चाः, तथा तेषां तत्रत्यानां मनुष्याणां पृष्ठकरण्डशते द्वे षट्पञ्चाशदधिके । ते च मनुष्याः सदैव सुषमसुषमानुभावमनुभवन्ति, यदपि च कल्पपादपुष्पफलास्वादादिकं तदपि १. रोहियणई-इति बृहत्क्षेत्रसमासे ।। 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy