SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ 10 ५० अविवरिअं सुत्तं पिव, सुट्ठिअ - वावित्तओ व सुत्तं ति । जो सुत्ताभिप्पाओ, सो अत्थो अज्जए जम्हा ||२४|| [विशेषाव० १३६९] व्या० अर्थव्याख्यानतो यावदद्यापि अविवृतं तावत् सूत्रं सुप्तमिव सुप्तम् उच्यते, प्राकृतशैल्या च सुत्तमिति, अथवा सुस्थितत्वात् प्रमाणाबाधितत्वाद् व्यापित्वाच्च सूक्तम्, 5 प्राकृतत्वादेव च सुत्तं । अर्थशब्दस्यार्थमाह-यः सूत्राभिप्रायः सोऽर्थोऽभिधीयते, यस्मादर्यते अधिगम्यते अर्थ्यते वा याच्यते बुभुत्सुभिरत्यर्थो व्याख्यानमित्यर्थः ||२४| [पृ० ८७] 'कोहाइ संपराओ तेण जुओ संपरीति संसारं । [ विशेषाव० १२७७] “क्रोधादिः कषायवर्गः सम्पराय उच्यते, कुत इत्याह- यत: सम्परैति पर्यटति संसारमनेनेति सम्परायः ।” इति विशेषाव० मल० ॥ वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे 20 [पृ०८९] षट् पर्याप्तीर्नामत आह आहार १ सरीरिं २ दिय ३ पज्जत्ती आणपाण ४ भास ५ मणे ६ । चत्तारि पंच छप्पिअ, एगिंदिअ - विगल - सन्नीणं ॥ २५ ॥ [सङ्ग्रहणी ३६३, प्राचीनकर्मग्रन्थे ११३६, जीवसमासे २५, प्रवचनसारो० १३१७] व्या० आहारशरीरेन्द्रियाणि पर्याप्तयः, आनपान - भाषा - मनांसि च चतस्रः पञ्च षट् च 15 यथाक्रममेकेन्द्रिय-विकल - सञ्ज्ञिनामिति । इयं गाथा वृत्तिकृता विस्तरतया व्याख्याताऽस्तीति नाममात्रमेवात्रोक्तम् ॥ २५॥ [पृ०९०] पृथिव्यादीनामचित्ततामाचीर्णानाचीर्णतामेतदचित्तादिप्रयोजनं च साधूनां गाथासार्द्धत्रयेणाह जो अणसयं तु गंताऽणाहारेणं तु भंडसंकंती | २ वायागणिधूमेण य, विद्धत्थं होइ लोणाई ||२६|| [ बृहत्कल्पभा० ९७३] व्या० लवणादिकं स्वस्थानाद् गच्छत् प्रतिदिवसं बहुबहुतरादिक्रमेण विध्वस्यमानं योजनशतात् परतो गत्वा सर्वथैव विध्वस्तम् अचित्तं भवति । आह- शस्त्राभावे योजनशतगमनमात्रेणैव कथमचित्तीभवति ? इत्याह- अनाहारेण, यस्य यदुत्पत्तिदेशादिकं साधारणं तत्तो व्यवच्छिन्नं स्वोपष्टम्भकाहारव्यवच्छेदाद्विध्वस्यते, तच्च लवणादिकं भाण्डसङ्क्रान्त्या पूर्वस्माद्भाज25 नादपरापरभाजनेषु यद्वा पूर्वस्या भाण्डशालाया अपरस्यां भाण्डशालायां सङ्क्रम्यमाणं विध्वस्यते, · तथा वातेन वा अग्निना वा महानसादौ धूमेन वा लवणादिकं विध्वस्तं भवति ॥२६॥ लोणाई इत्यत्रादिशब्दादमी द्रष्टव्याः हरिआल मणोसिल पिप्पली अ खज्जूर मुद्दिआ अभया । आइण्णमणाइण्णा, ते वि हु एमेव णायव्वा ||२७|| [बृहत्कल्पभा० ९७४] १. इदं गाथात्रयं निशीथभाष्ये ४८३३-४८३४-४८३५ प्रवचनसारोद्धारे चापि १००१-१००२-१००३ वर्तते । २. यत्र बृहत्कल्पभाष्याद् गाथा उद्धृताः तत्र बृहत्कल्पभाष्यस्य क्षेमकीर्तिसूरिविरचिता टीकात्र सर्वत्रान् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy