SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ ३६ वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे छिक्कप्परोइआ छिक्कमेत्तसंकोअओ कुलिंगो व्व । आसयसंचाराओ, विअत्त वल्ली विआणाहि ॥१६॥ सम्मादयो वि साव-प्पबोह- संकोअणादिओऽभिमया । बउलादयो अ सद्दाइविसयकालोवलंभाओ ॥९७॥ [विशेषाव० १७५४-५] व्या० सचेतनाः स्पृष्टप्ररोदिकादयो वनस्पतयः स्पृष्टमात्रसङ्कोचात्, कुलिङ्गः कीटादिस्तद्वत्, तथा सचेतना वल्ल्यादयः, स्वरक्षार्थं वृति-वृक्ष-वरण्डकाद्याश्रयं प्रति सञ्चरणात्, तथा शम्यादयश्चेतनत्वेनाभिमताः, स्वाप-प्रबोध-सङ्कोचादिमत्त्वाद्देवदत्तवत्, तथा सचेतना बकुलाऽशोक-कुरुबक-विरहक-चम्पक-तिलकादयः, शब्दादिविषयकालोपलम्भात्, शब्द-रूप-गन्धरस-स्पर्शविषयाणां काले प्रस्तावे उपभोगस्य यथासम्भवमुपलम्भादित्यर्थः, यज्ञदत्तवदिति । एवं 10 पूर्वमपि दौहृदादिलिङ्गेषु कौष्माण्डी-बीजपूरकादयो वनस्पतिविशेषाः पक्षीकर्तव्या इति ॥ [पृ०४९] भव्याभव्ययोर्द्रव्यत्वाविशेषेऽपि स्वभावकृतभेदसूचिकां गाथामाहदव्वाइत्ते तुल्ले, जीव-नभाणं सभावओ भेदो । जीवाजीवाइगओ, जह तह भव्वेअरविसेसो ॥९८॥ [विशेषाव० १८२३] व्या० यथा जीव-नभसोर्द्रव्यत्व-सत्त्व-प्रमेयत्व-ज्ञेयत्वादौ तुल्येऽपि जीवाजीवत्व-चेतना15 चेतनत्वादिस्वभावतो भेदस्तथा जीवानामपि जीवत्वसाम्येऽपि यदि भव्याभव्यकृतो विशेष: स्यात्तर्हि को दोष इति ॥ [पृ०५०] जेसिमवड्डो पुग्गल-परिअट्टो सेसओ अ संसारो । ते सुक्कपक्खिआ खलु, अहिए पुण किण्हपक्खीआ ॥९९॥ [श्रावकप्र० ७२] व्या० जेसिमिति, येषाम् अपार्द्धपुद्गलपरावर्त्तः शेषसंसारः, येषामर्द्धपुद्गलपरावर्तोऽवशिष्टः 20 संसार इत्यर्थः, ते शुक्लपाक्षिका: खलु निश्चयेन । कृष्णपाक्षिकलक्षणमाह- अहिए अधिके अर्धपुद्गलपरावर्तादधिकसंसाराः कृष्णपाक्षिका इति गाथार्थः ।। [पृ०५२] अत्र सङ्ग्रहणीकाउ नीला किन्हा, लेसाओ तिण्णि हुंति नरएसु । तइयाए पृथिव्यामित्यर्थः काउ नीला, नीला किन्हा य रिट्टाए ॥१००॥ पञ्चम्यामित्यर्थः। 25 किन्हा नीला काऊ, तेऊलेसा य भवणवंतरिआ । ___ जोइससोहम्मीसाणे, तेउलेसा मुणेयव्वा ॥१०१।। १ वल्लीवियाणाई इति प्रत्यन्तरेषु तथा विशेषावश्यकभाष्ये पाठः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy