SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ३२ वाचकसुमतिकल्लोल-वाचकहर्षनन्दनलिखिते स्थानाङ्गटीकागतगाथाविवरणे ९, स्तनितकुमाराः स्निग्धच्छवयः स्निग्धगम्भीरानुनादिमहास्वना जात्यस्वर्णगौरा: १० । सर्वेऽपि चैते विविधवस्त्राभरणप्रहरणा इति । अयं च क्रमोऽसुरादीनाम् उत्तराध्ययन-प्रज्ञापनौपपातिकाऽनुयोगद्वाराद्यनुसारतः, तेषां च दशानामप्यसुरादिनिकायानां दक्षिणोत्तरदिग्भेदद्वयेन द्वौ द्वाविन्द्रौ। [पृ०४६] इदमन्यत् नारक सत्तासाधनाय अनुमानप्रमाणमवतारयन् 5 महापुरुषप्रणीतगाथाद्वयसम्मतिमाह पावफलस्स पगिट्ठस्स, भोइणो कम्मओऽवसेसु व्व । संति धुवं तेऽभिमया, नेरइआ अह मई होज्जा ॥८४॥ अच्चत्थदुक्खिया जे, तिरिअनरा नारग त्ति तेऽभिमया । तं न जओ सुरसोक्खप्पगरिससरिसं न तं दुक्खं ॥८५।। [विशेषाव० १८९९-१९००] 10 व्या० प्रकृष्टस्य पापफलस्य भोगिनः केचिद् ध्रुवं सन्ति, कम्मओ त्ति कर्मफलत्वात् तस्येत्यर्थः, अवशेषवदिति यथा जघन्य-मध्यमपापफलभोगिनः शेषास्तिर्यङ्-नरा विद्यन्त इत्यर्थः इति दृष्टान्तः । तेऽभिमया नेरइय त्ति चोत्कृष्टपापफलभोगिनस्ते नारका इत्यभिमताः । अथ परस्यैवम्भूता मतिर्भवेत्- अत्यर्थं दुःखिता ये तिर्यङ्-मनुष्यास्त एवोत्कृष्टपापफलभोगित्वान्नारक व्यपदेशभाजो भविष्यन्ति, किमदृष्टनारककल्पनया ? इति, तदेतन्न, यतोऽतिदुःखितानामपि 15 तिर्यङ्-मनुष्याणां यदुःखं तदमरसौख्यप्रकर्षसदृशप्रकर्षवन्न भवति । इदम् उक्तं भवति येषामुत्कृष्टपापफलभोगस्तेषां सम्भवद्भिस्सर्वैरपि प्रकारैर्दुःखेन भवितव्यम्, न चैवमतिदुःखितानामपि तिर्यगादीनां दृश्यते, आलोक-तरुच्छाया-शीतपवन-सरित्-सर:- कूपजलादिसुखस्यातिदुःखितेष्वपि तेषु दर्शनात्, छेदन-भेदन-पाचन-दहन-दम्भन-वज्रकण्टक-शिलास्फालनादिभिश्च नरकप्रसिद्धैः प्रकारैर्दु:खस्यादर्शनादित्यादि प्रागुक्तानुसारेण स्वयमेवाभ्यूह्य वाच्यमिति । आगमार्थश्चाय20 मवगन्तव्यः सततमनुबद्धमुक्तं दुःखं नरकेषु तीव्रपरिणामम् । तिर्यसृष्ण-भय-क्षुत्तृडादिदुःखं सुखं चाल्पम् ॥१॥ सुख-दुःखे मनुजानां मन:-शरीराश्रये बहुविकल्पे । सुखमेव तु देवानाम् अल्पं दुःखं तु मनसि भवम् ॥२॥ इति । 25 [पृ०४७] देवसत्त्वोपपादनाय प्रमाणोपपन्नं गाथाद्वयमाह देव त्ति सत्थयमिदं, सुद्धत्तणओ घडाभिहाणं व । अहव मई मणुओ च्चिय, देवो गुणरिद्धिसंपन्नो ॥८६॥ तं न जओ तच्चत्थे, सिद्धे उवयारओ मया सिद्धी । तच्चत्थसीह सिद्धे, माणवसीहोवयारो व्व ॥८७॥ [विशेषाव० १८८०-१८८१] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy