SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ३०२ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे विमाणपत्थडे, उवरिममज्झिमगेवेजविमाणपत्थडे, उवरिमउवरिमगेवेजविमाणपत्थडे । [टी०] तीर्थकराश्चैते विमानेभ्योऽवतीर्णा इति विमानत्रिस्थानकमाह- तओ इत्यादि, लोकपुरुषस्य ग्रीवास्थाने भवानि ग्रैवेयकानि तानि च तानि विमानानि च तेषां प्रस्तटा 5 रचनाविशेषवन्तः समूहाः । _[सू० २३३] जीवा णं तिट्ठाणणिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा चिणंति वा चिणिस्संति वा, तंजहा-इत्थिणिव्वत्तिते, पुरिसणिव्वत्तिते, णपुंसगणिव्वत्तिते । एवं - ___ चिण उवचिण बंध उदीर वेद तह णिजरा चेव ॥१४॥ 10 टी०] इयं च ग्रैवेयकादिविमानवासिता कर्मणः सकाशात् भवतीति कर्मणः त्रिस्थानकमाह- जीवा णमित्यादिसूत्राणि षट्, तत्र त्रिभिः स्थान: स्त्रीवेदादिभिर्निर्वतितान् अर्जितान् पुद्गलान् पापकर्मतया अशुभकर्मत्वेनोत्तरोत्तराशुभाध्यवसायतश्चितवन्तः आसकलनत एवमुपचितवन्तः परिपोषणत एवं बद्धवन्तो निर्मापणतः उदीरितवन्तः 15 अध्यवसायवशेनानुदीर्णोदयप्रवेशनतः वेदितवन्तः अनुभवनतः निर्जरितवन्तः प्रदेशपरिशाटनतः, सङ्ग्रहणीगाथार्द्धमत्र- एवं चिण उवचिण बंध उदीर वेय तह निज्जरा चेव त्ति एवमिति यथैकं कालत्रयाभिलापेनोक्तं तथा सर्वाण्यपीति ।। [सू० २३४] तिपतेसिता खंधा अणंता पण्णत्ता, एवं जाव तिगुणलुक्खा पोग्गला अणंता पन्नत्ता । ॥ तिट्ठाणं समत्तं ॥ [टी०] कर्म च पुद्गलात्मकमिति पुद्गलस्कन्धान प्रति त्रिस्थानकमाह- तिपएसिएत्यादि स्पष्टमिति, सर्वसूत्रेषु व्याख्यातशेषं कण्ठ्यमिति ।। ॥ त्रिस्थानकस्य चतुर्थोद्देशकः समाप्तः ।। तत्समाप्तौ च श्रीमदभयदेवसूरिविरचितस्थानाङ्गविवरणे 25 तृतीयं त्रिस्थानकाख्यमध्ययनं समाप्तमिति । ग्रन्थाग्रं श्लोक १९९५ ॥ १. मिति १९९५ ।- जे१ । "मिति श्लोकाः १९९५ - पा० । मिति श्लोक १९९५ - जे२ ॥ 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy