SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ ३०१ [सू० २३२] तृतीयमध्ययनं त्रिस्थानकम् । चतुर्थ उद्देशकः । समणस्सेत्यादि, युगानि पञ्चवर्षमानानि कालविशेषा लोकप्रसिद्धानि वा कृतयुगादीनि तानि च क्रमव्यवस्थितानि ततश्च पुरुषा गुरुशिष्यक्रमिणः पितापुत्रक्रमवन्तो वा युगानीव पुरुषयुगानि, पुरुषसिंहवत् समासः, ततश्च पञ्चम्या द्वितीयार्थत्वात् तृतीयं पुरुषयुगं यावत्, जम्बूस्वामिनं यावदित्यर्थः, युग त्ति पुरुषयुगं तदपेक्षयाऽन्तकराणां भवान्तकारिणां निर्वाणगामिनामित्यर्थः, भूमि: कालो युगान्तकरभूमिः, इदमुक्तं भवति- 5 भगवतो वर्द्धमानस्वामिनस्तीर्थे तस्मादेवावधेस्तृतीयं पुरुषं जम्बूस्वामिनं यावनिर्वाणमभूत्, तत उत्तरं तद्व्यवच्छेद इति १ ।। मल्लीत्यादि सूत्रद्वयम्, तत्र संवादः- एगो भगवं वीरो पासो मल्ली य तिहिं तिहिं सतेहिं [आव० नि० २२४,विशेषाव० १६४२] ति, मल्लिजिनः स्त्रीशतैरपि त्रिभिः । समणेत्यादि, अजिणाणं ति असर्वज्ञत्वेन जिनसंकाशानां सकलसंशयच्छेदकत्वेन, 10 सर्वे सकला अक्षरसन्निपाता: अकारादिसंयोगा विद्यन्ते येषां ते तथा, स्वार्थिकेन्प्रत्ययोपादानात्, तेषाम्, विदितसकलवाङ्मयानामित्यर्थः, वागरमाणाणं ति व्यागृणताम्, व्याकुर्वतामित्यर्थः । तओ इत्यादि, अत्रोक्तम् संती कुंथू य अरो अरहंता चेव चक्कवट्टी य । अवसेसा तित्थयरा मंडलिआ आसि रायाणो ॥ [आव० नि० २२३] त्ति । 15 [सू० २३२] ततो गेवेजविमाणपत्थडा पन्नत्ता, तंजहाहेट्ठिमगेवेजविमाणपत्थडे, मज्झिमगेवेजविमाणपत्थडे, उवरिमगेवेजविमाणपत्थडे । हेट्ठिमगेवे जविमाणपत्थडे तिविहे पन्नत्ते, तंजहा-हेट्ठि महेट्ठिमगेवेज्जविमाणपत्थडे, हेट्ठिममज्झिमगेवेजविमाणपत्थडे, हेट्ठिमउवरिम- 20 गेवेजविमाणपत्थडे । __ मज्झिमगेवेजविमाणपत्थडे तिविधे पन्नत्ते, तंजहा-मज्झिमहेट्ठिमगेवेजविमाणपत्थडे, मज्झिममज्झिमगेवेजविमाणपत्थडे, मज्झिमउवरिमगेवेजविमाणपत्थडे । उवरिमगेवेजविमाणपत्थडे तिविधे पन्नत्ते, तंजहा-उवरिमहेट्ठिमगेवेज- 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy