SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ [सू० २२३] तृतीयमध्ययनं त्रिस्थानकम् । चतुर्थ उद्देशकः । , अणिस्सेसाते अणाणुगामियत्ताते भवंति, तंजहा से णं मुंडे भवित्ता अगारातो अणगारितं पव्वइते णिग्गंथे पावयणे संकिते कंखिते वितिगिंच्छिते भेदसमावन्ने कलुससमावन्ने निग्गंथं पावयणं णो सद्दहति णो पत्तियति णो रोएति, तं परिस्सहा अभिजुंजिय अभिजुंजिय अभिभवंति णो से परिस्सहे अभिजुंजिय अभिजुंजिय अभिभवइ १, से णं मुंडे भवित्ता अगारातो अणगारितं पव्वति s पंचहिं महव्वतेहिं संकिते जाव कलुससमावन्ने पंच महव्वताइं नो सद्दहति जाव णो से परिस्सहे अभिजुंजिय अभिजुंजिय अभिभवति २, से णं मुंडे भवेत्ता अगारातो अणगारियं पव्वतिते छहिं जीवनिकाएहिं जाव अभिभवइ ३ । ततो ठाणा ववसियस्स हिताते जाव आणुगामितत्ताते भवंति, तंजहासे मुंडे भवत्ता अगारातो अणगारितं पव्वतिते णिग्गंथे पावयणे णिस्संकिते 10 णिक्कंखिते जाव नो कलुससमावन्ने णिग्गंथं पावयणं सद्दहति पत्तियति रोतेति से परिस्सहे अभिजुंजिय अभिजुंजिय अभिभवति, नो तं परिस्सहा अभिजुंजिय अभिजुंजिय अभिभवंति १, से णं मुंडे भवेत्ता अगारातो अणगारियं पव्वतिते समाणे पंचहिं महव्वतेहिं णिस्संकिते जाव परिस्सहे अभिजुंजिय अभिजुंजिय अभिभवति, नो तं परिस्सहा अभिजुंजिय अभिजुंजिय अभिभवंति २, से 15 णं मुंडे भवेत्ता अगारातो अणगारियं पव्वतिते छहिं जीवनिकाएहिं णिस्संकिते जाव परिस्सहे अभिजुंजिय अभिजुंजिय अभिभवति, नो तं परिस्सहा अभिजुंजिय अभिजुंजिय अभिभवंति ३ । [टी०] मरणमनन्तरमुक्तम्, मृतस्य च जन्मान्तरे यथाविधस्य यद्वस्तुत्रयं यस्मै सम्पद्यते तस्य तत्तस्मै दर्शयितुमाह-- तओ ठाणेत्यादि, त्रीणि स्थानानि प्रवचन- 20 महाव्रत- -जीवनिकायलक्षणानि, अव्यवसितस्य अनिश्चयवतोऽपराक्रमवतो वाऽहिताय अपथ्यायाऽसुखाय दुःखाय अक्षमाय असङ्गतत्वाय अनिःश्रेयसाय अमोक्षायाननुगामिकत्वाय अशुभानुबन्धाय भवन्ति, से णं ति यस्य त्रीणि स्थानान्यहितादित्वाय भवन्ति स शङ्कितो देशतः सर्वतो वा संशयवान्, काङ्क्षितस्तथैव मतान्तरस्यापि साधुत्वेन मन्ता, विचिकित्सितः फलं प्रति शङ्कोपेतः, अत एव भेदसमापन्नो 25 Jain Education International For Private & Personal Use Only २९७ www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy