SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ २९० आचार्यश्री अभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे न व्याख्यातः केवलज्ञान-दर्शनलक्षणचक्षुर्द्वयकल्पनासम्भवेऽपि चक्षुरिन्द्रियलक्षणचक्षुष उपयोगाभावेनासत्कल्पतया तस्य चक्षुस्त्रयं न विद्यत इति कृत्वेति, द्रव्येन्द्रियापेक्षया तु सोऽपि न विरुध्यत इति । [सू० २१३] तिविधे अभिसमागमे पन्नत्ते, तंजहा - उहं, अहं, तिरियं । जया 5 णं तहारूवस्स समणस्स वा माहणस्स वा अतिसेसे नाणदंसणे समुप्पज्जति से णं तप्पढमताते उड्डमभिसमेति, ततो तिरितं, ततो पच्छा अधे, अहोलोगे णं दुरभिगमे पत्ते समणाउसो ! | [टी०] चक्षुष्माननन्तरमुक्तः, तस्य चावगमो भवतीति तं दिग्भेदेन विभजन्नाह– तिविहेत्यादि, अभीत्यर्थाभिमुख्येन न तु विपर्यासरूपतया समिति सम्यक् न संशयतया 10 तथा आ मर्यादया गमनमभिसमागमो वस्तुपरिच्छेदः । इहैव ज्ञानभेदमाह - जया णमित्यादि, अइसेस त्ति शेषाणि छद्मस्थज्ञानान्यतिक्रान्तमतिशेषं ज्ञानदर्शनं तच्च परमावधिरूपमिति भाव्यते, केवलस्य न क्रमेणोपयोगो येन तत्प्रथमतयेत्यादि सूत्रमनवद्यं स्यादिति, तस्य ज्ञानादेरुत्पादस्य प्रथमता तत्प्रथमता तस्याम् उड्डुं ति ऊर्ध्वलोकमभिसमेति समवगच्छति जानाति, ततस्तिर्यगिति तिर्यग्लोकम्, ततस्तृतीय15 स्थानेऽध इत्यधोलोकमभिसमेति, एवं च सामर्थ्यात् प्राप्तमधोलोको दुरभिगम:, क्रमेण पर्यन्ताधिगम्यत्वादिति, हे श्रमणायुष्मन्निति गौतमामन्त्रणमिति । 20 [सू० २१४] तिविधा इड्डी पन्नत्ता, तंजहा-देविड्डी, राइड्डी, गणिड्डी १ । देविड्डी तिविहा पन्नत्ता, तंजहा- विमाणिड्डी, विगुव्वणिड्डी, परियारणिड्डी २| अहवा देवड्डी तिविधा पन्नत्ता, तंजहा - सचित्ता, अचित्ता, मीसिता ३। राइड्डी तिविधा पत्ता, तंजहा - रण्णो अतियाणिड्डी, रण्णो निज्जाणिड्डी, रण्णो बल-वाहण-कोस- कोट्ठागारिड्डी ४ अहवा रातिड्डी तिविहा पन्नत्ता, तंजहा - सचित्ता, अचित्ता, मीसिता ५ । गणिड्डी तिविहा पन्नत्ता, तंजहा - णाणिड्डी, दंसणिड्डी, चरित्तिड्डी ६ | अहवा गणिड्डी तिविहा पन्नत्ता, तंजहा- सचित्ता, अचित्ता, मीसिया ७৷ १. चागमो जे२ ॥ २. न्निति शिष्यामन्त्रण पा० जे२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy