SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ २८८ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे तओ माउयंगा पन्नत्ता, तंजहा-मंसे सोणिते मत्थुलुंगे । [टी०] उक्ता कल्पस्थितिर्गर्भजमनुजानामेव तच्छरीरं च मातापितृहेतुकमिति तयोस्तदङ्गेषु हेतुत्वे विभागमाह-तओ पियंगेत्यादि सूत्रद्वयं कण्ठ्यम्, केवलं पितुः जनकस्याऽङ्गानि अवयवा: पित्रङ्गानि प्राय: शुक्रपरिणतिरूपाणीत्यर्थः, अस्थि प्रतीतम्, 5 अस्थिमिंजा अस्थिमध्यरस:, केशाश्च शिरोजा: श्मश्रु च कूर्च: रोमाणि च कक्षादिजातानि नखाश्च प्रतीता: केश-श्मश्रु-रोम-नखमित्येकमेव प्रायः समानत्वादिति। मात्रङ्गानि आर्त्तवपरिणतिप्रायाणीत्यर्थः, मांसं प्रतीतम्, शोणितं रक्तम्, मस्तुलुङ्गं शेषं मेद:- फिप्फिसादि, कपालमध्यवर्ति भेजकमित्येके । सू० २१०] तिहिं ठाणेहिं समणे णिग्गंथे महानिजरे महापज्जवसाणे भवति, 10 तंजहा-कया णं अहं अप्पं वा बहं वा सुयं अहिन्जिस्सामि, कया णं अहमेकल्लविहारपडिमं उवसंपजित्ताणं विहरिस्सामि, कया णं अहमपच्छिममारणंतितसंलेहणाझूसणाझसिते भत्तपाणपडियाइक्खिते पाओवगते कालं अणवकंखमाणे विहरिस्सामि, एवं स मणस स वयस स कायस पंधारेमाणे निग्गंथे महानिजरे महापजवसाणे भवति । 15 तिहिं ठाणेहिं समणोवासते महानिज्जरे महापज्जवसाणे भवति, तंजहा कया णं अहमप्पं वा बहुं वा परिग्गहं परिचइस्सामि १, कया णं अहं मुंडे भवेत्ता अगारातो अणगारितं पव्वइस्सामि २, कया णं अहं अपच्छिममारणंतियसंलेहणाझूसणाझूसिते भत्तपाणपडियातिक्खिते पाओवगते कालं अणवकंखमाणे विहरिस्सामि ३, एवं स मणस स वयस स कायस 20 पधारेमाणे समणोवासते महानिजरे महापजवसाणे भवति । [टी०] पूर्वोक्तस्थविरकल्पस्थितिप्रतिपन्नस्य विशिष्टनिर्जराकारणान्यभिधातुमाहतिहीत्यादि सुगमम्, नवरं महती निर्जरा कर्मक्षपणा यस्य स तथा, महत् प्रशस्तमात्यन्तिकं वा पर्यवसानं पर्यन्तं समाधिमरणतोऽपुनर्मरणतो वा जीवितस्य यस्य स तथा, अत्यन्तं शुभाशयत्वादिति, एवं स मणस त्ति एवमुक्तलक्षणं त्रयम्, स इति 25 साधुः मणस त्ति मनसा हस्वत्वं प्राकृतत्वात्, एवं स वयस त्ति वचसा, स कायस १. पागडेमाणे भां० विना ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy