SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ २८६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे पुढविकाइयाणं ततो सरीरगा पन्नत्ता, तंजहा-ओरालिए, तेयए, कम्मए। एवं वाउकाइयवजाणं जाव चउरिंदियाणं । [टी०] उक्तकल्पस्थितिव्यतिक्रामिणो नारकादिशरीरिणो भवन्तीति तच्छरीरनिरूपणायाह- नेरइयाणमित्यादिदण्डक: कण्ठ्य:, किन्तु एवं सव्वदेवाणं ति यथा 5 असुराणां त्रीणि शरीराणि एवं नागकुमारादिभवनपति-व्यन्तर-ज्योतिष्क-वैमानिकानाम्, एवं वाउकाइयवज्जाणं ति, वायूनां हि आहारकवर्जानि चत्वारि शरीराणीति तद्वर्जनमेवं पञ्चेन्द्रियतिरश्चामपि चत्वारि मनुष्याणां तु पञ्चापीति त इह न दर्शिताः । [सू० २०८] गुरुं पडुच्च ततो पडिणीता पन्नत्ता, तंजहा-आयरियपडिणीते, उवज्झायपडिणीते, थेरपडिणीते १॥ 10 गतिं पडुच्च ततो पडिणीया पन्नत्ता, तंजहा-इहलोगपडिणीए, परलोगपडिणीए, दुहओलोगपडिणीए २। समूहं पडुच्च ततो पडिणीता पन्नत्ता, तंजहा-कुलपडिणीते, गणपडिणीते, संघपडिणीते ३॥ अणुकंपं पडुच्च ततो पडिणीया पन्नत्ता, तंजहा-तवस्सिपडिणीए, 15 गिलाणपडिणीए, सेहपडिणीए ४। __ भावं पडुच्च ततो पडिणीता पन्नत्ता, तंजहा-णाणपडिणीए, दंसणपडिणीए, चरित्तपडिणीए ५। सुतं पडुच्च ततो पडिणीता पन्नत्ता, तंजहा-सुत्तपडिणीते, अत्थपडिणीते, तदुभयपडिणीते ६। 20 टी०] कल्पस्थितिव्यतिक्रामिणश्च प्रत्यनीका अपि भवन्तीति तानाह- गुरुमित्यादि सूत्राणि षड् व्यक्तानि, किन्तु गृणाति अभिधत्ते तत्त्वमिति गुरुस्तं प्रतीत्य आश्रित्य प्रत्यनीका: प्रतिकूला: । स्थविरो जात्यादिभिः, एतत्प्रत्यनीकता चैवम् जच्चाईहि अवन्नं विभासइ वटइ न यावि उववाए । अहिओ छिद्दप्पेही पगासवादी अणणुलोमो ॥ [बृहत्कल्प० १३०५] अहवा वि वए एवं उवएसं परस्स देंति एवं तु ।। दसविहवेयावच्चे कायव्व सयं न कुव्वंति ॥ [ ] त्ति । १. आवश्यकसूत्रस्य चतुर्थे प्रतिक्रमणाध्ययने 'तेत्तीसाए आसायणाहि....' इत्यस्य हारिभद्र्यां वृत्तौ निर्दिष्टेयं गाथा॥ २. उवएसु जे१ ॥ For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy