SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ [सू० २०७] तृतीयमध्ययनं त्रिस्थानकम् । चतुर्थ उद्देशकः । २८५ सव्वे चरित्तवंतो उ, दंसणे परिनिट्ठिया । नवपुव्विया जहन्नेणं, उक्कोसा दसपुव्विया ॥ पंचविहे ववहारे, कप्पम्मि दविहम्मि य । दसविहे य पच्छित्ते, सव्वे ते परिनिट्ठिया ॥ [बृहत्कल्प० ६४५४-५५] इत्यादि । जिना गच्छनिर्गतसाधुविशेषाः, तेषां कल्पस्थितिर्जिनकल्पस्थिति:, सा 5 चैवम्-जिनकल्पं हि प्रतिपद्यते जघन्यतोऽपि नवमपूर्वस्य तृतीयवस्तुनि सति उत्कृष्टतस्तु दशसु भिन्नेषु, प्रथमे संहनने, दिव्याधुपसर्ग-रोगवेदनाश्चासौ सहते, एकाक्येव भवति, दशगुणोपेतस्थण्डिल एवोच्चारादि जीर्णवस्त्राणि च त्यजति, वसति: सर्वोपाधिविशुद्धाऽस्य, भिक्षाचर्या तृतीयपौरुष्याम्, पिण्डैषणोत्तरासां पञ्चानामेकतरैव, विहारो मासकल्पेन, तस्यामेव वीथ्यां षष्ठदिने भिक्षाटनमिति, एवंप्रकारा चेयं 10 सुयसंघयणेत्यादिकाद् गाथासमूहात् कल्पोक्तादवगन्तव्येति, भणितं चगच्छम्मि य निम्माया धीरा जाहे य गहियपरमत्था । अग्गह जोग अभिग्गहे, उति जिणकप्पियचरित्तं ॥ [बृहत्कल्प० ६४८३] अग्रहे आद्ययोः, अभिग्रहे पञ्चानां पिण्डैषणानां योगे द्वयोर्मध्ये एकतरस्या गृहीतपरमार्थाः, 15 धिइबलिया तवसूरा निती गच्छाउ ते पुरिससीहा । बलवीरियसंघयणा उवसग्गसहा अभीरु (रू) य ॥ [बृहत्कल्प० ६४८४] त्ति । स्थविरा: आचार्यादयो गच्छप्रतिबद्धाः, तेषां कल्पस्थिति: स्थविरकल्पस्थितिः, सा च पव्वज्जा सिक्खावयमत्थगहणं च अनियओ वासो । निप्फत्ती य विहारो सामायारी ठिई चेव ॥ [बृहत्कल्प० ११३२, १४४२, विशेषाव० ७] इत्यादिकेति । इह च सामायिके सति छेदोपस्थापनीयं तत्र च परिहारविशुद्धिकभेदरूपं निर्चिशमानकं तदनन्तरं निर्विष्टकायिकं तदनन्तरं जिनकल्प: स्थविरकल्पो वा भवतीति सामायिककल्पस्थित्यादिक: सूत्रयोः क्रमोपन्यास इति । [सू० २०७] रतियाणं ततो सरीरगा पन्नता, तंजहा-वेउव्विए, तेयए, 25 कम्मए। असुरकुमाराणं ततो सरीरगा एवं चेव, एवं सव्वेसिं देवाणं । १. परिशिष्टे टिप्पनेषु द्रष्टव्यम् ।। २. योगे पञ्चानां मध्ये खं० पा० जे२ । दृश्यतां पृ० २८४ पं० १७ ॥ 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy