SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ २६९ [सू० १९८] तृतीयमध्ययनं त्रिस्थानकम् । चतुर्थ उद्देशकः । चरित्तसंकिलेसे ९। एवं असंकिलेसे वि १०, एवमतिक्कमे वि ११, वतिक्कमे वि १२, अइयारे वि १३, अणायारे वि १४ । तिहमतिकमाणं आलोएज्जा पडिक्कमेज्जा निंदेज्जा गरहेजा जाव पडिवज्जेजा, तंजहा-णाणातिक्कमस्स, सणातिक्कमस्स, चरित्तातिक्कमस्स १५। एवं वइक्कमाणं १६, अतिचाराणं १७, अणायाराणं १८। 5 तिविधे पायच्छित्ते पन्नत्ते, तंजहा-आलोयणारिहे, पडिक्कमणारिहे, तदुभयारिहे १९। __ [टी०] एते च समयादयः पुद्गलपरिवर्तान्ताः स्वरूपेण बहवोऽपि तत्सामान्यलक्षणमे कम् अर्थमाश्रित्यैकवचनान्ततयोक्ता:, भवन्ति चैकादिष्वर्थेष्वेकवचनादीनीत्येकवचनादिप्ररूपणायाह- तिविहे इत्यादि, एकोऽर्थ 10 उच्यतेऽनेन उक्तिर्वेति वचनम्, एकस्यार्थस्य वचनमेकवचनम्, एवमितरे अपि, अत्र क्रमेणोदाहरणानि देवो देवौ देवा: । वचनाधिकारे अहवेत्यादि सूत्रद्वयं सुबोधम्, उदाहरणानि तु स्त्रीवचनादीनां नदी, नदः, कुण्डम्, तीतादीनां कृतवान् करोति करिष्यति। __ वचनं हि जीवपर्यायस्तदधिकारात् तत्पर्यायान्तराणि त्रिस्थानकेऽवतारयन्नाह तिविहे इत्यादिसूत्राणामेकोनविंशति:, स्पष्टा चेयम्, परं प्रज्ञापना भेदाद्यभिधानम्, तत्र 15 ज्ञानप्रज्ञापना आभिनिबोधिकादि पञ्चधा ज्ञानम्, एवं दर्शनं क्षायिकादि त्रिधा, चारित्रं सामायिकादि पञ्चधेति । समञ्चतीति सम्यक् अविपरीतम्, मोक्षसिद्धि प्रतीत्यानुगुणमित्यर्थः, तच्च ज्ञानादीति । उपहननमुपघात:, पिण्ड-शय्यादेरकल्प्यतेत्यर्थः, तत्र उद्गमनमुद्गम: पिण्डादेः प्रभव इत्यर्थः, तस्य चाधाकादय: षोडश दोषा:, उक्तं च तत्थुग्गमो पसूई पभवो एमादि होंति एगट्ठा । सो पिंडस्सिह पगओ तस्स य दोसा इमे होंति ॥ [पञ्चाशक० १३१४, पञ्चवस्तुक० ७४०] आहाकम्मु १ देसिय २ पूइकम्मे य ३ मीसजाए य ४ । ठवणा ५ पाहुडियाए ६ पाओयर ७ कीय ८ पामिच्चे ९॥ [पञ्चा०१३।५, पिण्डनि० ९२] परियट्टिए १० अभिहडे ११ उब्भिन्ने १२ मालोहडे इय १३ । अच्छेज्जे १४ अनिसट्टे १५ अज्झोयरए य १६ सोलसमे ॥[पञ्चा०१३।६,पिण्डनि०९३] त्ति। 20 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy