________________
२६८
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे ओरालियपोग्गलपरियट्टे वेउब्वियपोग्गलपरियट्टे एवं तेयाकम्मामणवइआणापाणूपोग्गलपरियट्टे [भगवती० १२।४।१५] तथा से केणऽटेणं भंते ! एवं वुच्चइ-ओरालियपोग्गलपरियट्टे २?, गोयमा! जेणं जीवेणं ओरालियसरीरे वट्टमाणेणं ओरालियसरीरपाउग्गाई दवाइं
ओरालियसरीरत्ताए गहियाइं जाव णिसट्ठाई भवंति, से तेणऽटेणं गोयमा! एवं वुच्चइ5 ओरालियपोग्गलपरियट्टे ओ० २ । [भगवती० १२।४।४७] एवं शेषा अपि वाच्याः, तथा
ओरालियपोग्गलपरियट्टे णं भंते ! केवइकालस्स णिव्वट्टिजइ?, गोयमा! अणंताहिं उस्सप्पिणीओसप्पिणीहिं [भगवती० १२।४।५०] ति, एवं शेषा अपीति । अन्यत्र त्वेवमुच्यते
ओराल १ विउव्वा २ तेय ३ कम्म ४ भासा ५ ऽऽणुपाणु ६ मणगेहिं ७ ।
फासे वि सव्वपोग्गल मुक्का अह बायरपरट्टो । ____ 10 दव्वे सुहुमपरट्टो जाहे एगेण अह सरीरेणं ।
लोगम्मि सव्वपोग्गल परिणामेऊण तो मुक्का ॥ [ ] इति । द्रव्यपुद्गलपरिवर्त्तसदृशा येऽन्ये क्षेत्र-काल-भावपरिवर्तास्तेऽन्यतोऽवसेया इति । [सू० १९८] तिविहे वयणे पन्नत्ते, तंजहा-एगवयणे, दुवयणे, बहुवयणे।
अहवा तिविधे वयणे पन्नत्ते, तंजहा-इत्थिवयणे, पुमवयणे, नपुंसगवयणे। 15 अहवा तिविधे वयणे पन्नत्ते, तंजहा-तीतवयणे, पडुप्पन्नवयणे, अणागयवयणे ।
तिविधा पन्नवणा पन्नत्ता, तंजहा-णाणपन्नवणा, दंसणपन्नवणा, चरित्तपन्नवणा ॥
तिविधे सम्मे पन्नत्ते, तंजहा-नाणसम्मे, दंसणसम्मे, चरित्तसम्मे २। 20 तिविधे उवघाते पन्नत्ते, तंजहा-उग्गमोवघाते, उप्पायणोवघाते, एसणोवघाते ३। एवं विसोधी ४।।
तिविहा आराहणा पन्नत्ता, तंजहा-णाणाराहणा, दंसणाराहणा, चरित्ताराहणा ५। णाणाराहणा तिविधा पन्नत्ता, तंजहा-उक्कस्सा, मज्झिमा, जहन्ना ६। एवं दंसणाराहणा वि ७, चरित्ताराहणा वि ८॥ 25 तिविधे संकिलेसे पन्नत्ते, तंजहा-नाणसंकिलेसे, दंसणसंकिलेसे,
१. य? त्ति ।२ एवं जे१ ॥ २. सार्धगाथा प्रवचनसारोद्धारेऽपि १०४१, १०४३-१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org