SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ २६३ 10 [सू० १९४] तृतीयमध्ययनं त्रिस्थानकम् । तृतीय उद्देशकः । बायालीसेसणसंकडम्मि गहणम्मि जीव ! न हु छलिओ। इण्हिं जह न छलिजसि भुंजतो रागदोसेहिं ॥ [ओघनि० ५४५, पञ्चव० ३५४] ति, तथा विधेयमिति शेष इति । परानुशिष्टिर्यथाता तंसि भाववेजो भवदुक्खनिपीडिया तुहं एते । हंदि सरणं पवन्ना मोएयव्वा पयत्तेणं ॥ [पञ्चव० १३५१] ति । तदुभयानुशिष्टिर्यथा - कहकहवि माणुसत्ताइ पावियं चरणपवररयणं च । ता भो एत्थ पमाओ कइया वि न जुज्जए अम्हं ॥ [ ] ति । उपालम्भ: इयमेवानौचित्यप्रवृत्तिप्रतिपादनगर्भा, स चात्मनो यथा- 10 चोल्लगदिटुंतेणं दुलहं लहिऊण माणुसं जम्मं । जं न कुणसि जिणधम्मं अप्पा किं वेरिओ तुज्झ? ॥ [ ] त्ति । परोपालम्भो यथाउत्तमकुलसंभूओ उत्तमगुरुदिक्खिओ तुमं वच्छ ! । उत्तमनाणगुणड्डो कह सहसा ववसिओ एवं ? ॥ [ ] ति । 15 तदुभयोपालम्भो यथाएगस्स कए नियजीवियस्स बहुयाओ जीवकोडीओ। दुक्खे ठवंति जे के वि ताण किं सासयं जीयं ? ॥ [ ] ति । एवमित्यादिना पूर्वोक्तोऽतिदेशो व्याख्यात:, एवं चात्राक्षरघटना- यथैवोपक्रमे आत्म-पर-तदुभयैस्त्रय आलापका उक्ता:, एवमेकैकस्मिन् वैयावृत्यादिसूत्रे ते त्रयस्त्रयो 20 वाच्या इति । अथ श्रुतधर्मभेदा उच्यन्ते- अर्थस्य लक्ष्म्या: कथा उपायप्रतिपादनपरो वाक्यप्रबन्धोऽर्थकथा, उक्तं च सामादि-धातुवादादि-कृष्यादिप्रतिपादिका । अर्थोपादानपरमा कथाऽर्थस्य प्रकीर्तिता ।। [ ] १. तेऽत्र त्रयस्त्रयो जे । तेऽत्रयस्त्रयो खं० ॥ 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy