SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ २५२ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे ___ उपकरणावमोदरिकाया भेदानाह- उवकरणेत्यादि, एकं वस्त्रं जिनकल्पिकादेरेव, एवं पात्रमपि, एगं पायं जिणकप्पियाणं [ओघनि० ६७९] इति वचनादिति, तथा चियत्तेणं संयमोपकारकोऽयमिति प्रीत्या मलिनादावप्रीत्यकरणेन वा चियत्तस्स वा संयमिनां संमतस्य उपधेः रजोहरणादिकस्य साइजणय त्ति सेवा चियत्तोवहिसाइजणय त्ति 5 ७। चियत्तेणेति प्रागुक्तम्, एतद्विपर्ययभेदान् सफलानाह- तओ इत्यादि स्पष्टम्, किन्तु अहिताय अपथ्याय असुखाय दु:खाय अक्षमाय अयुक्तत्वाय अनिःश्रेयसाय अमोक्षाय अनानुगामिकत्वाय न शुभानुबन्धायेति, कूजनता आर्तस्वरकरणम्, कर्क रणता शय्योपध्यादिदोषोद्भावनगर्भं प्रलपनम्, अपध्यानता आर्त्त रौद्रध्यायित्वमिति ८। उक्तविपर्ययसूत्रं व्यक्तम् ९ । 10 निर्ग्रन्थानामेव परिहर्त्तव्यं त्रयमाह- तओ इत्यादि, शल्यते बाध्यते अनेनेति शल्यम्, द्रव्यतस्तोमरादि, भावतस्तु इदं त्रिविधं- माया निकृतिः, सैव शल्यं मायाशल्यम्, एवं सर्वत्र, नवरं नितरां दायते लूयते मोक्षफलमनिन्द्यब्रह्मचर्या दिसाध्यं कुशलकर्मकल्पतरुवनमनेन देवर्द्धयादिप्रार्थनपरिणामनिशितासिनेति निदानम्, मिथ्या विपरीतं दर्शनं मिथ्यादर्शनमिति १० । ___निर्ग्रन्थानामेव लब्धिविशेषस्य कारणत्रयमाह तिहीत्यादि । सङ्क्षिप्ता लघूकृता विपुलाऽपि विस्तीर्णाऽपि सती, अन्यथाऽऽदित्यबिम्बवत् दुर्दर्श: स्यादिति, तेजोलेश्या तपो विभूतिजं तेजस्वित्वं तैजसशरीरपरिणतिरूपं महाज्वालाकल्पं येन स सङ्क्षिप्तविपुलतेजोलेश्य: । आतापनानां शीतादिभिः शरीरस्य सन्तापनानां भाव आतापनता शीतातपादिसहनमित्यर्थः, तया, क्षान्त्या क्रोधनिग्रहेण क्षमा मर्षणं न 20 त्वशक्ततयेति क्षान्तिक्षमा, तया, अपानकेन पारणककालादन्यत्र तप:कर्मणा षष्ठादिनेति, अभिधीयते च भगवत्याम्__ जे णं गोसाला ! एगाए सनहाए कुम्मासपिंडियाए एगेण य वियडासणेणं छठे छट्टेणं अणिक्खित्तेणं तवोकम्मेणं उर्दु बाहाओ पगिज्झिय पगिज्झिय सूराभिमुहे आयावणभूमीए आयावेमाणे विहरइ से णं अंतो छण्हं मासाणं संखित्तविपुलतेयलेस्से भवइ [भगवती०१५।५४] 25 त्ति ११ । १. परिशिष्टेषु टिप्पणेषु द्रष्टव्यम् ॥ २. “दाप् लवने" -पा० धा० १०५९, दांवक् लवने- हैमधा० १०७० ।। 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy