SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ तृतीयमध्ययनं त्रिस्थानकम् । तृतीय उद्देशकः । Jain Education International [सू० १८८] भुत्तसेसं तु जं भूओ, छुब्भंती पिठरे दये । संवट्टंती व अन्नस्स, आसगम्मि पगास ॥ [ व्यव० ९ । ३८३० ] ति । ननु आस्ये मुखे यत् प्रक्षिपतीति मुख्यार्थे सति किं पिठरकादिमुखे इति व्याख्यायत इति ?, उच्यते, आस्यप्रक्षेपव्याख्यानमयुक्तम्, जुगुप्साभावादिति, आह च- पक्खेवए दुगुंछा आएसो कुडमुहाईसु[व्यव० ९।३८२६]त्ति । अवमम् ऊनमुदरं जठरं यस्य सोऽवमोदरः, अवमं वोदरम् अवमोदरम्, तद्भावोऽवमोदरता, प्राकृतत्वादोमोयरिय त्ति, अवमोदरस्य वा करणमवमोदरिका, व्युत्पत्तिरेवेयमस्य, प्रवृत्तिस्तूनतामात्रे, तत्र प्रथमा जिनकल्पिकादीनामेव न पुनरन्येषाम्, शास्त्रीयोपध्यभावे हि समग्रसंयमाभावादिति, अतिरिक्ताग्रहणतो वोनोदरतेति, उक्तं चजं वइ उवगारे उवकरणं तं सि होइ उवगरणं । अइरेगं अहिगरणं अजओ यजयं परिहरंतो ॥ [ ] अयतश्च यकद् भुञ्जानो भवतीत्यर्थः । पुनरात्मीयाहारमानपरित्यागतो वेदितव्या, उक्तं चबत्तीसं किर कवला आहारो कुच्छिपूरओ भणिओ | पुरिसस्स महिलियाए अट्ठावीसं भवे कवला || [पिण्डनि० ६४२ ] कवलाण य परिमाणं कुक्कुडिअंडगपमाणमेत्तं तु । जो वा अविगियवयणो वयणम्मि छुहेज्ज वीसत्थ ॥ [ ] त्ति । इयं चाष्ट १ द्वादश २ षोडश ३ चतुर्विंशत्ये ४ कत्रिंशदन्तैः कवलैः ५ क्रमेणाल्पाहारादिसंज्ञिता पञ्चधा भवति, उक्तं च अप्पाहार १ अवड्डा २ दुभाग ३ पत्ता ४ तहेव किंचूणा ५ । इति । अट्ठ १ दुवाल २ सोलस ३ चउवीस ४ तहेक्कतीसा य ५ ॥ [ एवम् अनेनानुसारेण पानेऽपि वाच्या, भगवत्यामप्युक्तम् बत्तीसं कुक्कुडिअंडगपमाणमेत्ते कवले आहारमाहारेमाणे पमाणपत्ते ति वत्तव्वं सिया, एत्तो एक्केण वि कवलेण ऊणगं आहारमाहारेमाणे समणे णिग्गंथे नो पगामरसभोइ त्ति वत्तव्वं सिय [भगवती० ७।१।१९] त्ति । भावोनोदरता पुनः क्रोधादित्यागः, उक्तं चकोहाईणमणुदिणं चाओ जिणवयणभावणाओ उ । भावेणोमोदरिया पन्नत्ता वीयरागेहिं ॥ [ ] २५१ For Private & Personal Use Only भक्तपानावमोदरता 5 10 15 20 25 www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy