SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ [सू० १८८ ] तृतीयमध्ययनं त्रिस्थानकम् । तृतीय उद्देशकः । तेमासियमित्यादि, भिक्षुप्रतिमाः साधोरभिग्रहविशेषाः, ताश्च द्वादश, तत्रैकमासिक्यादयो मासोत्तराः सप्त, तिस्रः सप्तरात्रिन्दिवप्रमाणाः प्रत्येकम्, एका अहोरात्रिकी, एका एकरात्रिकीति, उक्तं च मासाई सत्ता ७ पढमा १ बि २ तईय ३ सत्तराइदिणा १० । १ अहराइ ११ एगराई १२ भिक्खूपडिमाण बारसगं ॥ [ आव० भा०, पञ्चाशक० १८ । ३ ] ति । 5 अयमत्र भावार्थ: पडिवज्जइ एयाओ संघयणधिईजुओ महासत्तो । पडिमाओ भावियप्पा सम्मं गुरुणा अणुण्णाओ || गच्छे च्चिय निम्माओ जा पुव्वा दस भवे असंपूण्णा । नवमस्स तइयवत्थू होइ जहन्नो सुयाभिगमो ॥ वोसचत्तदेहो उवसग्गसहो जहेव जिणकप्पी । एसण अभिग्गहीया भत्तं च अलेवडं तस्स ॥ गच्छा विणिक्खमित्ता पडिवज्जइ मासियं महापडिमं । दत्तेग भोयणस्सा पाणस्स वि एग जा मासं ॥ पच्छा गच्छमतीती एव दुमासी तिमासि जा सत्त । नवरं दत्तिविवड्डी जा सत्त उसत्तमासी ॥ Jain Education International २५३ For Private & Personal Use Only 10 तत्तो य अट्ठमी खलु हवड़ इहं पढमसत्तराइंदी | ती चउत्थेण अपाणएणं अह विसेसो ॥ [ पञ्चाशक० १८२४, ५, ६,७,१३,१४] तथा चागमः पढमसत्त इंदियं णं भिक्खुपडिमं पडिवन्नस्स अणगारस्स कप्पड़ से चउत्थेणं भत्तेणं 20 अपाणएणं बहिया गामस्स वे [ दशाश्रुत० ७/५१] त्यादि, उत्ताणग पासल्ली नेसज्जी वा वि ठाण ठाड़ता । अह उवसग्गे घोरे दिव्वाई सहइ अविकंपो ॥ दोच्चा वि एरिसि च्चिय बहिया गामादियाण नवरं तु । उक्कडु लगंडसाई डंडायतिउ व्व ठाइत्ता | तच्चाए वी एवं नवरं ठाणं तु तस्स गोदोही । वीरासणमहवा वी ठाएज व अंबखुज्जो य ॥ एमेव अहोराई छ भत्तं अपाणगं नवरं । गामनगराण बहिया वग्घारियपाणिए ठाणं ॥ १. आवश्यकसूत्रस्य चतुर्थेऽध्ययने 'बारसहिं भिक्खुपडिमाहिं' इत्यस्य हारिभद्र्यां वृत्तौ भाष्यगाथेयम् || 15 25 www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy