SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ [सू० १८८] तृतीयमध्ययनं त्रिस्थानकम् । तृतीय उद्देशकः । २४९ आतावणताते, खंतिखमाते, अपाणगेणं तवोकम्मेणं ११॥ तेमासितं णं भिक्खुपडिमं पडिवनस्स अणगारस्स कप्पंति ततो दत्तीओ भोयणस्स पडिगाहेत्तए, ततो पाणगस्स १२। एगरातियं भिक्खुपडिमं सम्म अणणुपालेमाणस्स अणगारस्स इमे ततो ठाणा अहिताते असुभाते अखमाते अणिस्सेसाते अणाणुगामियत्ताते भवंति, 5 तंजहा- उम्मायं वा लभेज्जा, दीहकालियं वा रोगातंकं पाउणेज्जा, केवलिपन्नत्तातो वा धम्मातो भंसेज्जा १३। ___ एगरातियं णं भिक्खुपडिमं सम्मं अणुपालेमाणस्स अणगारस्स ततो ठाणा हिताते सुभाते खमाते णिस्सेसाते आणुगामियत्ताते भवंति, तंजहा-ओहिणाणे वा से समुप्पज्जेज्जा, मणपज्जवनाणे वा से समुप्पज्जेजा, केवलनाणे वा से 10 समुप्पज्जेज्जा १४। [टी०] सिद्धादिसुगताश्च तपस्विनः सन्तो भवन्तीति तत्कर्त्तव्य-परिहर्त्तव्यविशेषमाहचउत्थेत्यादिसूत्राणि चतुर्दश व्यक्तानि, केवलम् एकं पूर्वदिने द्वे उपवासदिने चतुर्थं पारणकदिने भक्तम् भोजनं परिहरति यत्र तपसि तत् चतुर्थभक्तम्, तद्यस्यास्ति स चतुर्थभक्ति कस्तस्य, एवमन्यत्रापि, शब्दव्युत्पत्तिमात्रमेतत्, प्रवृत्तिस्तु 15 चतुर्थभक्तादिशब्दानामेकाद्युपवासादिष्विति, भिक्षणं शीलं धर्म: तत्साधुकारिता वा यस्य स भिक्षुर्भिनत्ति वा क्षुधमिति भिक्षुः, तस्य पानकानि पानाहारा:, उत्स्वेदेन निर्वृत्तमुत्स्वेदिमं येन व्रीह्यादिपिष्टं सुराद्यर्थम् उत्स्वेद्यते, तथा संसेकेन निवृत्तमिति संसेकिमम् अरणिकादिपत्रशाकमुत्क्वाथ्य येन शीतलजलेन संसिच्येत तदिति, तन्दुलधावनं प्रतीतमेव १। तिलोदकादि तत्प्रक्षालनजलम्, नवरं तुषोदकं व्रीह्युदकम् २। 20 आयामकम् अवश्रावणम्, सौवीरकं काञ्जिकम्, शुद्धविकटम् उष्णोदकम् ३। उपहृतमुपहितम्, भोजनस्थाने ढौकितं भक्तमिति भावः, फलिकं प्रहेणकादि, तच्च तदुपहृतं चेति फलिकोपहृतम् अवगृहीताभिधानपञ्चमपिण्डैषणाविषयभूतमिति, यदाह व्यवहारभाष्ये फलियं पहेणगाई वंजणभक्खेहिं वाऽविरहियं तु । भोत्तुमणस्सोवहियं पंचमपिंडेसणा एस ॥ [व्यव० ९।३८२१] त्ति । 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy