SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ 5 20 २४८ 25 आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे द्वित्रिचतुरिन्द्रियाणां तु न मिश्रमिति । त्रिविधदर्शनाश्च दुर्गति-सुगतियोगात् दुर्गताः सुगताश्च भवन्तीति दुर्गत्यादिदर्शनाय सूत्रचतुष्टयमाह - तओ इत्यादि व्यक्तम्, परं दुष्टा गतिर्दुर्गतिः, मनुष्याणां दुर्गतिर्विवक्षयैव, तत्सुगतेरप्यभिधास्यमानत्वादिति । दुर्गताः दुःस्थाः, सुगताः सुस्थाः । [सू० १८८] चउत्थभत्तितस्स णं भिक्खुस्स कप्पंति ततो पाणगाई पडिगाहेत्तए, तंजहा - उस्सेतिमे, संसेतिमे, चाउलधोवणे १ । अट्टमभत्तियस्स णं भिक्खुस्स कप्पंति ततो पाणगाई पडिगाहेत्तए, तंजहा10 आयामते, सोवीरते, सुद्धवियडे ३ | तिविहे उवहडे पन्नत्ते, तंजहा- फलिओवहडे, सुद्धोवहडे, संसट्ठोवहडे ४ | तिविहे उग्गहिते पन्नत्ते, तंजहा- जं च ओगिण्हति, जं च साहरति, जं च आसगंसि पक्खिवति ५ । तिविधा ओमोयरिया पन्नत्ता, तंजहा - उवकरणोमोयरिया, भत्तपाणोमोदरिता, 15 भावोमोदरिता ६ । उवकरणो मोदरिता तिविहा पन्नत्ता, तंजहा - एगे वत्थे, एगे पाते, चियत्तोवहिसातिज्जणता ७। ततो ठाणा णिग्गंथाण वा णिग्गंथीण वा अहियाते असुभाते अक्खमाते अणिस्सेसाते अणाणुगामियत्ताए भवंति, तंजहा- कूअणता, कक्करणता, छट्ठभत्तितस्स णं भिक्खुस्स कप्पंति ततो पाणगाई पडिगाहेत्तए, तंजहातिलोदए, तुसोदए, जवोदए २ अवज्झाणता ८। ततो ठाणा णिग्गंथाण वा णिग्गंथीण वा हिताते सुहाते खमाते णिस्सेसाते आणुगामियत्ता भवति, तंजहा - अकूअणता, अकक्करणता, अणवज्झाणया ९। ततो सल्ला पन्नत्ता, तंजहा - मायासल्ले णिदाणसल्ले मिच्छादंसणसल्ले १०। तिहिं ठाणेहिं समणे णिग्गंथे संखित्तविउलतेउलेस्से भवति, तंजहा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy