SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ २४७ [सू० १८७] तृतीयमध्ययनं त्रिस्थानकम् । तृतीय उद्देशकः । २४७ घणउदहिपइट्ठाणा सुरभवणा होंति दोसु कप्पेसु । तिसु वाउपइट्ठाणा तदुभयसुपइट्ठिया तीसु ॥ तेण परं उवरिमगा आगासंतरपइट्ठिया सव्वे । [बृहत्सं० १२६-१२७] त्ति । अवस्थितानि शाश्वतानि । वैक्रियाणि भोगाद्यर्थं निष्पादितानि, यतोऽभिहितं भगवत्याम्- जाहे णं भंते ! सक्के देविंदे देवराया दिव्वाइं भोगभोगाइं भुंजिउकामे भवइ 5 से कहमियाणिं पकरेति ?, गोयमा ! ताहे चेव णं से सक्के देविंदे देवराया एगं महं नेमिपडिरूवगं विउव्वइ, नेमिरिति चक्रधारा, तद्वद् वृत्तविमानमित्यर्थः, एगं जोयणसयसहस्सं आयामविक्खंभेणं इत्यादि यावत् पासायवडिसए सयणिजे, तत्थ णं से सक्के देविंदे देवराया अट्ठहिं अग्गमहिसीहिं सपरिवाराहिं दोहि य अणिएहिं णट्टाणीएण य गंधव्वाणीएण य सद्धिं महया नट्ट जाव दिव्वाई भोगभोगाई भुंजमाणे विहरइ [भगवती० १४।६।६] त्ति । परियानं 10 तिर्यग्लोकावतरणादि, तत् प्रयोजनं येषां तानि पारियानिकानि पालक-पुष्पकादीनि वक्ष्यमाणानीति। [सू० १८७] तिविधा नेरइया पन्नत्ता, तंजहा-सम्मादिट्ठी, मिच्छादिट्ठी, सम्मामिच्छादिट्ठी । एवं विगलिंदियवजं जाव वेमाणियाणं । ततो दुग्गतीतो पन्नत्ताओ, तंजहा-णेरइयदुग्गती, तिरिक्खजोणीयदुग्गती, 15 मणुससदुग्गती १॥ ततो सुग्गतीतो पन्नत्ताओ, तंजहा-सिद्धसुग्गती, देवसुग्गती, मणुस्ससुग्गती ततो दुग्गता पन्नत्ता, तंजहा-णेरतितदुग्गता, तिरिक्खजोणितदुग्गता, मणुस्सदुग्गता ३। 20 ततो सुग्गता पत्नत्ता, तंजहा-सिद्धसुग्गता, देवसुग्गता, मणुस्ससुग्गता ४। [टी०] पूर्वतरसूत्रेषु देवा उक्ताः, अधुना वैक्रियादिसाधान्नारकान्निरूपयन्नाहतिविधेत्यादि स्पष्टम् । नारका दर्शनतो निरूपिताः, शेषा अपि जीवा एवंविधा एवेत्यतिदेशत: शेषानाह- एवमित्यादि गतार्थम्, नवरं विगलेंदियवज्जं ति नारकवत् दण्डकस्त्रिधा वाच्यः एकेन्द्रिय-विकलेन्द्रियान् विना, यतः पृथिव्यादीनां मिथ्यात्वमेव 25 १. परि खं० पा० जे२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy