SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ 15 तिविधा विमाणा पन्नत्ता, तंजहा - अवट्ठिता, वेउव्विता, परिजाणिता ३। [टी०] अथ देववक्तव्यतानन्तरं तदाश्रयविमानवक्तव्यतामाह - तिसंठिएत्यादि सूत्रत्रयं 5 स्फुटमेव, केवलं त्रीणि संस्थितानि संस्थानानि येषां तानि, त्रिभिर्वा प्रकारैः संस्थितानि त्रिसंस्थितानि, तत्थ णं ति तेषु मध्ये पुक्खरकण्णिय त्ति पुष्करकर्णिका पद्ममध्यभागः, सा हि वृत्ता समोपरिभागा च भवति, सर्व्वत इति दिक्षु समन्तादिति वक्षु । सिंघाडगं ति त्रिकोणो जलजफलविशेष:, एकत एकस्यां दिशि यस्यां वृत्तविमानमित्यर्थः । अक्खाडगो चतुरस्र: प्रतीत एव, वेदिका मुण्डप्राकारलक्षणा, एतानि 10 चैवंक्रमाण्येवावलिकाप्रविष्टानि भवन्ति, पुष्पावकीर्णानि त्वन्यथाऽपीति, भवन्ति चात्र 20 आचार्य श्री अभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे तिपतिट्टिया विमाणा पन्नत्ता, तंजहा घणोदधिपतिट्ठिता, घणवातपइडिया, ओवासंतरपट्ठिता २। 25 २४६ गाथा: सव्वेस पत्थडेसुं मझे वहं अणंतरे तंसं । एयंतरचतुरंसं पुणोवि वट्टं पुणो ॥ वट्टं वट्टस्सुवरिं तंसं तंसस्स उप्परे हो । चउरंसे चउरंसं उट्टं तु विमाणसेढीओ ॥ वहं च वलयगं पि व तंसं सिंघाडगं पिव विमाणं । चउरंसविमाणं पि य अक्खाडगसंठियं भणियं ॥ सव्वे वट्टविमाणा एगदुवारा हवंति विन्नेया । तिनिय तंसविमाणे चत्तारि य होंति चउरंसे ॥ पागारपरिक्खित्ता वट्टविमाणा हवंति सव्वे वि । चउरंसविमाणाणं चउद्दिसिं वेइया होई ॥ जत्तो वट्टविमाणं तत्तो तंसस्स वेइया होई । पागारो बोद्धव्वो अवसेसेहिं तु पासेहिं ॥ आवलियासु विमाणा वट्टा तसा तहेव चउरंसा । पुप्फावगिन्नया पुण अणेगविहरूवसंठाणा ॥ [ विमान० २४५ - २५१] इति । प्रतिष्ठानसूत्रस्येयं विभजना १. उप्परं खंसं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy