SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ 5 [सू० १८५-१८६] तृतीयमध्ययनं त्रिस्थानकम् । तृतीय उद्देशकः । असुतीते उव्वेयणिताते भीमाते गब्भवसहीते वसियव्वं भविस्सइ, इच्चेतेहिं तिहिं [ठाणेहिं देवे उव्वेगमागच्छेज्जा] ८॥ [टी०] विमानाभरणानां निष्प्रभत्वमौत्पातिकं तच्चक्षुर्विभ्रमरूपं वा, कल्परुक्खगं ति चैत्यवृक्षम्, तेयलेस्सं ति शरीरदीप्तिं सुखासिकां वा, इच्चेतेहीत्यादि निगमनम्, भवन्ति चैवंविधानि लिङ्गानि देवानां च्यवनकाले, उक्तं चमाल्यम्लानि: कल्पवृक्षप्रकम्पः, श्री-ह्रीनाशो वाससां चोपरागः । दैन्यं तन्द्रा कामरागा-ऽङ्गभङ्गौ, दृष्टिभ्रान्तिर्वेपथुश्चारतिश्च ॥ [ ] इति । उव्वेगं ति उद्वेगं शोकं ‘मयेतश्च्यवनीयं भविष्यति' इत्येकम् । तथा मातुरोज: आर्तवं पितः शक्रं तत्तथाविधं किमपि विलीनानामतिविलीनं तयोः ओजःशक्रयोरुभयं द्वयं तदुभयं तच्च तत् संसृष्टं च, संश्लिष्टं चेति वा, परस्परमेकीभूतमित्यर्थः, तदुभयसंसृष्टं 10 तदुभयसंश्लिष्टं वा एवंलक्षणो य आहारः तस्य गर्भवासकालस्य प्रथमता तत्प्रथमता तस्याम्, प्रथमसमय एवेत्यर्थः, स आहर्त्तव्य: अभ्यवहार्यो भविष्यतीति द्वितीयम्, तथा कलमलो जठरद्रव्यसमूह: स एव जम्बाल: कईमो यस्यां सा तथा, तस्याम्, अत एवाऽशुचिकायाम् उद्वेजनीयायाम् उद्वेगकारिण्यां भीमायां भयानिकायां गर्भ एव वसतिर्गर्भवसतिस्तस्यां वस्तव्यमिति तृतीयम् । अत्र गाथे भवत: देवा वि देवलोए दिव्वाभरणाणुरंजियसरीरा । जं परिवडंति तत्तो तं दुक्खं दारुणं तेसिं ॥ तं सुरविमाणविभवं चिंतिय चयणं च देवलोगाओ। अइबलियं चिय जं न वि फुटइ सयसक्करं हिययं ॥ [उप० माला २८५-२८६] ति । इच्चेएहीत्यादि निगमनम् । 20 [सू० १८६] तिसंठिया विमाणा पन्नत्ता, तंजहा-वट्टा, तंसा, चउरंसा । तत्थ णं जे ते वट्टा विमाणा ते णं पुक्खरकन्नियासंठाणसंठिता सव्वतो समंता पागारपरिक्खित्ता एगदुवारा पन्नत्ता, तत्थ णं जे ते तंसा विमाणा ते णं सिंघाडगसंठाणसंठिता दुहतो पागारपरिक्खित्ता एगतो वेतितापरिक्खित्ता तिदुवारा पन्नत्ता, तत्थ णं जे ते चउरंसा विमाणा ते णं अक्खाडगसंठाणसंठिता 25 सव्वतो समंता वेतितापरिक्खिता चउदुवारा पन्नत्ता । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy