SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे परलोगपरंमुहेणं विसयतिसितेणं णो दीहे सामन्नपरिताते अणुपालि २, अहो णं मते इरिस - सायगरुएणं भोगाससगिद्धेणं णो विसुद्धे चरिते फासिते ३, इच्चेतेहिं [तिहिं ठाणेहिं देवे परितप्पेजा] ६ | [टी०] पीहेज्ज ति स्पृहयेद् अभिलषेत्, आर्यक्षेत्रम् अर्द्धषड्विंशतिजनपदानामन्यतरत् 5 मगधादि, सुकुले इक्ष्वाक्कादौ देवलोकात् प्रतिनिवृत्तस्याऽऽजाति: जन्म आयर्वाि आगतिः सुकुलप्रत्याजाति: सुकुलप्रत्यायातिर्वा, तामिति । परितप्पेज्ज त्ति पश्चात्तापं करोति, अहो विस्मये सति विद्यमाने बले शारीरे वीर्ये जीवाश्रिते पुरुषकारे अभिमानविशेषे पराक्रमे अभिमान एव च निष्पादितस्वविषये इत्यर्थः, क्षेमे उपद्रवाभावे सति सुभिक्षे सुकाले सति कल्यशरीरेण नीरोगदेहेनेति सामग्रीसद्भावेऽपि नो बहु 10 श्रुतमधीतमित्येकम् । विसयतिसिएणं ति विषयतृषितत्वादिहलोकप्रतिबन्धादिना दीर्घश्रामण्यपर्यायापालनम् इति द्वितीयम् । तथा ऋद्धिः आचार्यत्वादौ नरेन्द्रादिपूजा रसा मधुरादयो मनोज्ञाः सातं सुखमेतानि गुरूणि आदरविषया यस्य सोऽयमृद्धिरस- सातगुरुकस्तेन, अथवा एभिर्गुरुकस्तेषां प्राप्तावभिमानतोऽप्राप्तौ च प्रार्थनातोऽशुभभावोपात्तकर्म्मभारतयाऽलघुकस्तेन भोगेषु कामेषु आशंसा च 15 अप्राप्तप्रार्थनं गृद्धं च प्राप्तातृप्तिर्यस्य स भोगाशंसागृद्धः, इह चानुस्वारलोप- हस्वत्वे प्राकृततयेति पाठान्तरेण भोगामिषगृद्धेनेति, नो विशुद्धम् अनतिचारं चरित्रं स्पृष्टमिति तृतीयम् । इत्येतैरित्यादि निगमनम् । [सू० १८५] तिहिं ठाणेहिं देवे चतिस्सामीति जाणति - विमाणाभरणाई णिप्पभाई पासित्ता, कप्परुक्खगं मिलायमाणं पासित्ता, अप्पणो तेयलेस्सं 20 परिहायमाणिं जाणित्ता, इच्चेतेहिं [तिहिं ठाणेहिं देवे चतिस्सामीति जाणति] ७ | तिहिं ठाणेहिं देवे उव्वेगमागच्छेज्जा, तंजहा - अहो णं मते इमातो एतारूवातो दिव्वातो देविडीओ दिव्वाओ देवजुतीतो लद्धातो पत्तातो अभिसमन्नागतातो चतियव्वं भविस्सति १, अहो णं मते मातुओयं पिउसुक्कं तं तदुभयसंसठ्ठे तप्पढमयाते आहारो आहारेयव्वो भविस्सति २, अहो णं मते कलमलजंबाला ते १. 'संस क० विना । 'संसा भां० ॥ २४४ Jain Education International " For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy