SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ २४३ [सू० १८४] तृतीयमध्ययनं त्रिस्थानकम् । तृतीय उद्देशकः । गच्छोपष्टम्भायैवोपधिमार्गणादिनिमित्तं विहरति स गणावच्छेदिकः, आह च उहावणा-पहावण-खेत्तोवहिमग्गणासु अविसाई।। सुत्तत्थतदुभयविऊ गणवच्छो एरिसो होइ ॥ [व्यव० १।९६२] त्ति । इम त्ति इयं प्रत्यक्षासन्ना, एतदेव रूपं यस्या न कालान्तरे रूपान्तरभाक् सा एतद्रूपा, दिव्या स्वर्गसम्भवा प्रधाना वा, देवानां सुराणामृद्धिः श्रीर्विमानरत्नादिसम्पद् देवर्द्धिः, 5 एवं सर्वत्र, नवरं द्युति: दीप्ति: शरीराभरणादिसम्भवा युतिर्वा युक्तिरिष्टपरिवारादिसंयोगलक्षणा अनुभाग: अचिन्त्या वैक्रियकरणादिका शक्तिः, लब्धः उपार्जितो जन्मान्तरे, प्राप्तः इदानीमुपनत:, अभिसमन्वागतो भोग्यतां गतः, तदिति तस्मात् तान् भगवतः पूज्यान् वन्दे स्तुतिभिर्नमस्यामि प्रणामेन सत्करोम्यादरकरणेन वस्त्रादिना वा सन्मानयाम्युचितप्रतिपत्त्या कल्याणं मङ्गलं दैवतं चैत्यमिति बुद्ध्या 10 पर्युपासे सेवे इत्येकम् । एस णं ति एष: अवध्यादिप्रत्यक्षीकृतः, मानुष्यके भवे वर्तमान इति शेषः, मनुष्य इत्यर्थः, ज्ञानीति वा कृत्वा तपस्वीति वा कृत्वा, किम् ? अतिदुष्कराणां सिंहगुहाकायोत्सर्गकरणादीनां मध्ये दुष्करमनुरक्तपूर्वोपभुक्तप्रार्थनापरतरुणीमन्दिरवासाप्रकम्पब्रह्मचर्यानुपालनादिकं करोतीति अतिदुष्करदुष्करकारकः, स्थूलभद्रवत्, तत् तस्माद् गच्छामि, ते त्ति 15 पूर्वमेकवचननिर्देशेऽपीह पूज्यविवक्षया बहुवचनमिति, तान् दुष्करदुष्करकारकान् भगवतो वन्द इति द्वितीयम् । तथा ‘माया इ वा पिया इ वा भज्जा इ वा भाया इ वा भगिणी इ वा पुत्ता इ वा धूया इ वे'ति यावच्छब्दाक्षेप:, स्नुषा पुत्रभार्या, तदिति तस्मात् तेषामन्तिके समीपे प्रादुर्भवामि प्रकटीभवामि, ता मे त्ति तावत् मे ममेति तृतीयम् । 20 [सू० १८४] ततो ठाणाई देवे पीहेज्जा, तंजहा-माणुस्सगं भवं, आरिते खेत्ते जम्मं, सुकुलपच्चायातिं ५। तिहिं ठाणेहिं देवे परितप्पेज्जा, तंजहा-अहो णं मते संते बले संते वीरिए संते पुरिसक्कारपरक्कमे खेमंसि सुभिक्खंसि आयरिय-उवज्झाएहिं विजमाणेहिं कल्लसरीरेणं णो बहुते सुते अहीते १, अहो णं मते इहलोगपडिबद्धेणं 25 १. किमिति दुष्कराणां जे१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy