SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ २४२ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे मनुष्यविषयं प्रेम स्नेहो येन मनुष्यलोके आगम्यते तद् व्यवच्छिन्नम्, दिवि भवं दिव्यं स्वर्गगतवस्तुविषयं सङ्क्रान्तं तत्र देवे प्रविष्टं भवतीति दिव्यप्रेमसङ्क्रान्तिरिति द्वितीयम् २ । तथाऽसौ देवो यतो दिव्यकामभोगेषु मूर्च्छितादिविशेषणो भवति ततस्तत्प्रतिबन्धात् तस्स णं ति तस्य देवस्य एवं ति एवंप्रकारं चित्तं भवति, यथा इयण्हिं ति इत इदानीं 5 गच्छामि, मुहुत्तं ति मुहूर्तेन गच्छामि, कृत्यसमाप्तावित्यर्थः, तेणं कालेणं ति येन तत् कृत्यं समाप्यते स च कृतकृत्यत्वादागमनशक्तो भवति तेन कालेन गतेनेति शेष:, तस्मिन् वा काले गते, णंशब्दो वाक्यालङ्कारार्थः, अल्पायुषः स्वभावादेव मनुष्या मात्रादयो यद्दर्शनार्थमाजिगमिषति ते कालधर्मेण मरणेन संयुक्ता भवन्ति, कस्यासौ दर्शनार्थमागच्छत्विति असमाप्तकर्त्तव्यता नाम तृतीयमिति ३ । इच्चे इत्यादि निगमनम्। 10 देवकामेषु कश्चिदमूर्च्छितादिविशेषणो भवति, तस्य च मन इति गम्यते, एवं भूतं भवति, आचार्य: प्रतिबोधक-प्रव्राजकादि: अनुयोगाचार्यो वा, इति: एवंप्रकारार्थो वाशब्दो विकल्पार्थः, प्रयोगस्त्वेवम्- मनुष्यभवे ममाचार्योऽस्तीति वा, उपाध्याय: सूत्रदाता, सोऽस्तीति वा, एवं सर्वत्र, नवरं प्रवर्त्तयति साधूनाचार्योपदिष्टेषु वैयावृत्यादिष्विति प्रवर्ती, उक्तं च15 तवसंजमजोगेसुं जो जोगो तत्थ तं पयट्टेइ । असहुं च नियत्तेई गणतत्तिल्लो पवत्ती उ ॥ [व्यव० ११९५९] त्ति । प्रवर्त्तिव्यापारितान् साधून् संयमयोगेषु सीदत: स्थिरीकरोति इति स्थविरः, उक्तं च थिरकरणा पुण थेरो पवत्तिवावारिएसु अत्थेसु । 20 जो जत्थ सीयइ जई संतबलो तं थिरं कुणइ ॥ [व्यव० १९६१] त्ति । गणोऽस्यास्तीति गणी गणाचार्य:, गणधरो जिनशिष्यविशेष: आर्यिकाप्रतिजागरको वा साधुविशेष:, उक्तं चपियधम्मे दढधम्मे संविग्गाप(व)ज ओयतेयंसी । संगहुवग्गहकुसलो सुत्तत्थविऊ गणाहिवई ॥ [निशीथभा० २४४९, बृहत्कल्प० २०५०] 25 गणस्यावच्छे दो विभागोंऽशोऽस्यास्तीति, यो हि गणांशं गहीत्वा १. "वृत्त्या पा० जे२ ।। २. 'ग्गायेज्जओय जे१ । 'ग्गाउज्जओय जे२ ।। Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy