SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ २३८ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे साऽऽचार्यविहानि:, उक्तं च उवसंपन्नो जं कारणं तु तं कारणं अपूरितो। अहवा समाणियम्मी सारणया वा विसग्गो वा ॥ [आव०नि० ७२०] इति । एवमुपाध्याय-गणिनोरपीति। 5 [सू० १८१] तिविधे वयणे पन्नत्ते, तंजहा-तव्वयणे, तदन्नवयणे, णोअवयणे १॥ तिविहे अवयणे पन्नते, तंजहा-णोतव्वयणे, णोतदनवयणे, अवयणे २॥ तिविधे मणे पन्नत्ते, तंजहा-तम्मणे, तदन्नमणे, णोअमणे ३॥ तिविहे अमणे पन्नत्ते, तंजहा-णोतम्मणे, णोतदन्नमणे, अमणे ४॥ [टी०] इयमनन्तरं विशिष्टा साधुकायचेष्टा त्रिस्थानकेऽवतारिता, अधुना तु वचन10 मनसी तत्पर्युदासौ च तत्रावतारयन्नाह-तिविहे इत्यादि सूत्रचतुष्टयम्, अस्य गमनिका तस्य विवक्षितार्थस्य घटादेर्वचनं भणनं तद्वचनम्, घटार्थापेक्षया घटवचनवत्, तस्माद् विवक्षितघटादेरन्य: पटादिस्तस्य वचनं तदन्यवचनम्, घटापेक्षया पटवचनवत्, नोअवचनम्, अभणननिवृत्तिर्वचनमात्रं डित्थादिवदिति, अथवा सः शब्दव्युत्पत्तिनिमित्तधर्मविशिष्टोऽर्थोऽनेनोच्यत इति तद्वचनं यथार्थनामेत्यर्थः, ज्वलन15 तपनादिवत्, तथा तस्मात् शब्दव्युत्पत्तिनिमित्तधर्म विशिष्टादन्यः शब्दप्रवृत्तिनिमित्तधर्मविशिष्टोऽर्थ उच्यते अनेनेति तदन्यवचनमयथार्थमित्यर्थः, मण्डपादिवत्, उभयव्यतिरिक्तं नोअवचनम्, निरर्थकमित्यर्थः, डित्यादिवत् । अथवा तस्य आचार्या देवचनं तद्वचनम्, तद्व्यतिरिक्तवचनं तदन्यवचनम् अविवक्षितप्रणेतृ विशेषम्, नोअवचनं वचनमात्रमित्यर्थः । त्रिविधवचन20 प्रतिषेधस्त्ववचनम्, तथाहि-नोतद्वचनं घटापेक्षया पटवचनवत्, नोतदन्यवचनं घटे घटवचनवत, अवचनं वचननिवृत्तिमात्रमिति, एवं व्याख्यान्तरापेक्षयाऽपि नेयम् । तस्य देवदत्तादेस्तस्मिन् वा घटादौ मनस्तन्मनः, ततो देवदत्ताद् अन्यस्य यज्ञदत्तादेघटापेक्षया पटादौ वा मनस्तदन्यमनः, अविवक्षितसम्बन्धिविशेषं तु मनोमात्रं नोअमन इति, एतदनुसारेणाऽमनोऽप्यूह्यमिति । 25 [सू० १८२] तिहिं ठाणेहिं अप्पवुट्टीकाए सिता, तंजहा-तंसिं च णं देसंसि १. तंसि भां० । एवमग्रेऽपि पृ०२३९ पं० ६ ॥ 25. पिं० १८२] तिहिं ठाणेहि अप्प Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy