SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ [सू० १८२] तृतीयमध्ययनं त्रिस्थानकम् । तृतीय उद्देशकः । २३९ वा पदेसंसि वा णो बहवे उदगजोणिया जीवा य पोग्गला य उदगत्ताते वक्कमति विउक्कमति चयंति उववजंति १, देवा णागा जक्खा भूता णो सम्ममाराहिता भवंति, तत्थ समुट्ठियं उदगपोग्गलं परिणतं वासितुकामं अन्नं देसं साहरंति २, अब्भवद्दलगं च णं समुट्ठितं परिणतं वासितुकामं वाउकाए विधुणति ३, इच्चेतेहिं तिहिं ठाणेहिं अप्पवुट्ठिगाते सिता १ 5 __ तिहिं ठाणेहिं महावुट्ठीकाते सिता, तंजहा-तंसिं च णं देसंसि वा पतेसंसि वा बहवे उदगजोणिता जीवा य पोग्गला य उदगत्ताते वक्कमंति विउक्कमंति चयंति उववज्जति १, देवा नागा भूता जक्खा सम्ममाराहिता भवंति, अन्नत्थ समुट्टितं उदगपोग्गलं परिणतं वासिउकामं तं देसं साहरंति २, अब्भवद्दलगं च णं समुट्ठितं परिणयं वासितुकामं णो वाउआते विधुणति ३, इच्चेतेहिं 10 तिहिं ठाणेहिं महावुट्टिकाए सिया २। [टी०] अनन्तरं संयतमनुष्यादिव्यापारा उक्ता:, इदानीं तु प्रायो देवव्यापारान् तिहीत्यादिभिरष्टाभि: सूत्रैराह, सुगमानि चैतानि, किन्तु अप्पवुट्ठिकाए त्ति, अल्प: स्तोक: अविद्यमानो वा, वर्षणं वृष्टिः अध: पतनम्, वृष्टिप्रधान: कायो जीवनिकायो व्योमनिपतदप्काय इत्यर्थः, वर्षणधर्मयुक्तं वोदकं वृष्टिः, तस्या: कायो राशिर्वृष्टिकाय:, 15 अल्पश्चासौ वृष्टिकायश्च अल्पवृष्टिकाय:, स स्याद् भवेत् । तस्मिंस्तत्र मगधादौ, चशब्दोऽल्पवृष्टिताकारणान्तरसमुच्चयार्थः, णमित्यलङ्कारे, देशे जनपदे, प्रदेशे तस्यैवैकदेशरूपे, वाशब्दौ विकल्पार्थो । उदकस्य योनयः परिणामिकारणभूता उदकयोनयः, त एवोदकयोनिका उदकजननस्वभावा व्युत्क्रामन्ति उत्पद्यन्ते व्यपक्रामन्ति च्यवन्ते, एतदेव यथायोगं पर्यायत आचष्टे -च्यवन्ते उत्पद्यन्ते 20 क्षेत्रस्वभावादित्ये कम्, तथा देवा वैमानिक-ज्योतिष्का:, नागा नागकुमारा भवनपत्युपलक्षणमेतत्, यक्षा भूता इति व्यन्तरोपलक्षणम्, अथवा देवा इति सामान्यम्, नागादयस्तु विशेष:, एतद्ग्रहणं च प्राय एषामेवंविधे कर्मणि प्रवृत्तिरिति ज्ञापनाय, विचित्रत्वाद्वा सूत्रगतेरिति, नो सम्यगाराधिता भवन्ति अविनयकरणाज्जनपदैरिति गम्यते, ततश्च तत्र मगधादौ देशे प्रदेशे वा तस्यैव समुत्थितम् उत्पन्नम् उदकप्रधानं 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy