SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ २३६ एग व दो व तिन्न व आउट्टंतस्स होइ पच्छित्तं । आउट्टंते वि तओ परेण तिन्हं विसंभोगो ॥ [ निशीथभा० २०७५ ] इति । एतच्चूर्णि:- संभोइओ असुद्धं गिण्हंतो चोइओ भाइ- संता पडिचोयणा, मच्छामि दुक्कडं, ण पुणो एवं करिस्सामो, एवमाउट्टो जमावन्नो तं पायच्छित्तं दाउ संभोगो । एवं 5 बीयवारा वि, एवं तइयवाराए वि, तइयवाराओ परओ चउत्थवाराए तमेवाइयारं सेविऊण आउट्टंतस्स वि विसंभोगो [ निशीथचू० ] इति । इह चाद्यं स्थानद्वयं गुरुतरदोषाश्रयम्, यतस्तत्र ज्ञातमात्रे श्रुतमात्रे च विसंभोगः क्रियते, तृतीयं त्वल्पतरदोषाश्रयम्, तत्र हि चतुर्थवेलायां स विधीयत इति । अणुन्न त्ति, अनुज्ञानमनुज्ञा अधिकारदानम् । आचर्यते मर्यादावृत्तितया सेव्यत 10 इत्याचार्य:, आचारे वा पञ्चप्रकारे साधुरित्याचार्य:, आह चपंचविहं आयारं आयरमाणा तहा पयासंता । आयारं दंसेंता आयरिया तेण वच्चंति || [ आव०नि० ९९८ ] सुत्तत्थविऊ लक्खणजुत्तो गच्छस्स मेढिभूओ य । गणतत्तिविप्पमुक्को अत्थं वाएइ आयरिओ ॥ [ ] 15 तद्भावस्तत्ता, तया, उत्तरत्र गणाचार्यग्रहणादनुयोगाचार्यतयेत्यर्थः । तथा उपेत्याधीयतेऽस्मादित्युपाध्यायः, आह च– सम्मत्ताणदंसणजुत्तो सुत्तत्थतदुभयविहिन्नू । आयरियठाणजोगो सुत्तं वाएउवज्झाओ ॥ [ ] त्ति । 25 आचार्यश्री अभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे तथा तद्भाव उपाध्यायता, तया, तथा गणः साधुसमुदायो यस्यास्ति स्वस्वामिसम्बन्धेनासौ 20 गणी गणाचार्य:, तद्भावस्तत्ता, तया, गणनायकतयेति भाव इति । तथा समिति सङ्गता औत्सर्गिकगुणयुक्तत्वेनोचिता आचार्यादितया अनुज्ञा समनुज्ञा, तथाहिअनुयोगाचार्यस्यौत्सर्गिकगुणाः तम्हा वयसंपन्ना कालोचियगहियसयलसुत्तत्था । अणुजोगाणुण्णाए जोगा भणिया जिणिदेहिं ॥ इरा उ मुसावाओ पवयणखिंसा य होड़ लोयम्मि । साण वि गुणहाणी तित्थुच्छेओ य भावेणं ॥ [ पञ्चव० ९३२-३३] ति, १. “ आयरिय उवज्झाए पवत्ति थेरे... [आव० नि० १९९५ ] " इति गाथाया हारिभद्र्यां वृत्तौ उद्धृतेयं गाथा ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy