SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २३४ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे ह्रियां सत्यां खद्धे बृहत्प्रमाणे प्रजनने मेहने लिंगोदयट्ठ त्ति स्त्रीदर्शने लिङ्गोदयरक्षार्थमित्यर्थः, तथातणगहणा-ऽनलसेवानिवारणा धम्म-सुक्कझाणट्ठा । दिळं कप्पग्गहणं गिलाणमरणट्ठया चेव ॥ [ओघनि० ७०६] त्ति । वस्त्रस्य ग्रहणकारणप्रसङ्गात् पात्रस्यापि तान्याख्यायन्तेअतरंत-बाल-वुड्डा सेहा-ऽऽदेसा गुरू असहुवग्गो । साहारणोग्गहालद्धिकारणा पायगहणं तु ॥ [ओघनि० ६९२] अतरंत त्ति ग्लानाः, आदेशाः प्राघूर्णकाः, असहु त्ति सुकुमारो राजपुत्रादिप्रव्रजितः, साधारणावग्रहात् सामान्योपष्टम्भार्थम्, अलब्धिकार्थं चेति । 10 [सू० १८०] तओ आयरक्खा पन्नत्ता, तंजहा-धम्मियाते पडिचोयणाते पडिचोएत्ता भवति, तुसिणीतो वा सिता, उठूत्ता वा आताते एकंतमंतमवक्कमेज्जा १। णिग्गंथस्स णं गिलायमाणस्स कप्पंति ततो वियडदत्तीओ पडिग्गाहित्तते, तंजहा-उक्कोसा मज्झिमा जहन्ना २॥ 15 तिहिं ठाणेहिं समणे निग्गंथे साहम्मियं संभोगियं विसंभोगियं करेमाणे णातिक्कमति, तंजहा-सयं वा दटुं, सड्डिस्स वा निसम्म, तच्चं मोसं आउदृति चउत्थं नो आउदृति ३। तिविधा अणुन्ना पन्नत्ता, तंजहा-आयरियत्ताते उवज्झायत्ताते गणित्ताते ४। तिविधा समणुन्ना पन्नत्ता, तंजहा-आयरियत्ताते उवज्झायत्ताते गणित्ताते ५। 20 एवं उपसंपदा ६, एवं विजहणा ७। [टी०] निर्ग्रन्थप्रस्तावान्निर्ग्रन्थानेवानुष्ठानतः सप्तसूत्र्याऽऽह - तओ आएत्यादिः सुगमा, नवरम् आत्मानं रागद्वेषादेरकृत्याद् भवकूपाद्वा रक्षन्तीत्यात्मरक्षाः । धम्मियाए पडिचोयणाए त्ति धार्मिकेणोपदेशेन ‘नेदं भवादृशां विधातुमुचितम्' इत्यादिना प्रेरयिता उपदेष्टा भवति अनुकूलेतरोपसर्गकारिणः, ततोऽसावुपसर्गकरणानिवर्त्तते, ततोऽकृत्यासेवा 25 न भवतीत्यतः आत्मा रक्षितो भवतीति १, तूष्णीको वा वाचंयम उपेक्षक इत्यर्थः १. "त्यादिसुगमा खं० पा० जे२ ॥ २. षष्ठ्येकवचनान्तमिदम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy